SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगबषोत्सर्गतत्वम्। ५३३ च पुनर्गगोशं पूजयेद् घटे। ग्रहांश्चैव यजेत् पश्चात् विष्णु संपूजयेत्ततः'। छन्दोगपरिशिष्टं 'गोशालायां प्रणीयाग्निं संस्कृब्ध ब्रीहितण्डुलान् । अग्निपूषन्द्रेश्वरेभ्यो निर्वयेत् पायमं चकम्'। गोशालायामिति प्रधानकल्प : वृषभ इत्युपक्रम्य 'उत्स्रष्टव्यो विधानेन श्रुतिस्मतिनिदर्शनात्। प्रागुदक् प्लवने देशे मनोजे निर्जने वने'। इति ब्रह्मपुराणेन देशान्तरविधानात् प्रणौयाग्निमिति सङ्कल्पमाह हारीत: 'मनसा सङ्कल्पयति वाचाभिलपति कर्मणा चोपपादयति' इति भविष्यपुराणञ्च ‘सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः। फलञ्चाल्पाल्पकन्तस्य धर्मस्याईक्षयो भवेत्' इति पूर्वोक्तफलाभिसन्धानेन सङ्कल्यानन्तरं यजमान एव पानं ब्रह्मवरणादिकं कुर्यात् 'दानवाचनान्वारमणवरण तप्रमाणेषु यजमानं प्रतीयात्' इति कात्यायनसूत्रात् तत्र ब्रह्मवरणं प्रथमती ज्योतिष्टोमे ब्रह्मोहालहोत्नध्वयं इत्यादिदर्शनेन अवाकाङ्गादृष्ट कल्पनाया न्याय्यत्वात् सुगतिसोपानप्रभृतयोऽप्येवं गृह्यासंग्रहे 'घूते च व्यवहारे च प्रवते यज्ञकर्मणि। यानि पश्यन्त्युदासोनाः कर्ता तानि न पश्यति । एकः कर्मनियुक्तः स्यात् हितोयस्तन्त्रधारकः । तृतीयः प्रब्रूयात् प्रश्न ततः कर्म समाचरेत्'। प्रव्रते प्रकष्टवते पूर्वोक्तडेतोहितोयवचनं कर्म नियुक्त आचार्यः । स च ब्रह्माङ्गके कर्मणि ब्रह्मा स्वयं होमाकरणे होतापि स्वयं प्रधानकर्माकरणे प्रतिनिधिरपि तन्त्रधारकः पुस्तकधारकः प्रश्नवक्ता सदस्यः। वरणविधिमाइ पारस्करः 'आसनमाहायाह साधुभवानास्ताम् अर्चयिष्यामो भवन्तमिति' आसनमाहाह आसनीयं संस्थाप्याह साधुभवानास्तामिति साध्वहमासे इति प्रतिवचनम् अर्चयिष्यामो भवन्तमिति पुनरुत अर्चय इति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy