SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३२ छन्दोगबषोत्सर्गतत्त्वम्। च। अत: प्रेतक्रियाः सर्वाः कर्त्तव्यास्तु मलिम्चे' इति भविष्यपुराणाच्च। एतहहुधा शुद्धितत्त्वे विवृतमिति नेह वितन्यते। प्रेतवषोत्सर्गे वृश्रिाद्ध न कर्त्तव्य ‘नार्वाक संवत्सराहषिोत्सर्गे विधीयते। सपिण्डीकरणादूच वृद्धिधाई विधीयते' इत्युशनसो वचनात् वृषलक्षणमाह कात्यायन: 'अव्यङ्गो जीववत्माथा: पयस्विन्याः सुतो बलौ। एकवर्णो दिवों वा यो वास्यादष्ट कासुतः। यथादुच्चतरो यस्तु समो वा नौच एव वा। सप्तावरान् सप्तपरानुत्सृष्टस्तारयेहषः' । अष्टकासुत: अष्ट कासु जात: कामधेनुप्रभृतिषु मत्स्यपुगणं 'चरणानि मुखं पुच्छं यस्य खेतानि गोपते। लाक्षारससवर्णव तं नीलमिति निर्दिशत्। वृष एव मयोक्तव्यो न सन्धार्यो रहे वसन्। तदर्थमेषा चरति लोके गाथा पुरातनी। एष्टव्या वहवः पत्रा यद्ये कोऽपि गयां व्रजेत्। गौरौं वाप्यइहेद्भाऱ्या नौलं वा वृषमतसृजेत्। तीयचरणन्तु यजेहाथ अश्वमेधेनेति नारायणोपाध्यायैलिखितं वत्मतगैर्विशेष. यति 'अग्रतो लोहिता पत्नो पार्खाभ्यां नौलपाण्डरे। पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे'। बैधकर्मार्थमण्डपान्त. वितानमुक्तं हयशीर्षपञ्चरात्रम्। 'नवेन चित्रवस्त्रेण वितानं कल्पयेद् बुधः'। अत्र च 'शुक्लवामा: शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच्य च। कोर्तयेद्भारतञ्चैव तथा स्यादक्षयं हविः' इति दानधर्मस्थ षोत्सर्गप्रकरणीयवचनात् अक्षयहविष्वकामेन स्वस्तिवाचनानन्तरं भारतनामोच्चारणं कायं 'यटका कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय पूर्वी सन्ध्यां विमुञ्चति' इति आदिपुराणोक्तप्रातर्महाभारतोच्चारणवत् राढ़देशीयास्तु विराटपर्व पाठयन्ति भविष्थे 'वृषोत्सर्गश्च विविधो जीवतो वा मृतस्य च'। इत्युपक्रम्य 'अनुज्ञां राह्य For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy