SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगद्वषोत्सर्ग तत्वम्। दद्यात्' इति विष्णुसूत्रानुरोधेन 'हे सभ्य सद्य इत्याहस्त्रिसन्ध्यैकाहिकः स्मृतः। हावावेकराविश्व पक्षिणीत्यभिधीयते'। इति भट्टनारायणकृतवचनेन सद्य:पदस्य सज्योतीरूपकालपरत्वात् प्राभरणपदं श्रवणकुण्डलवत् भूषणस्य शरीरयुक्तत्वलाभाय भूषणपदं क्रियापरं अतो न पौनरुत्य हिजदम्पती पूजयित्वा काचुनं प्रेतप्रतिकृतिरूपपुरुषं कृत्वा फलवस्त्रयुतं शय्यायामारोग्य भूषितहिजदम्पतीभ्यां शय्यां दद्यादिति हारलताकतः तेषामयमाशयः उपस्थितं हिजं विहाय पानान्तरकल्पने गौरवात् तहदिति च प्रेतवदित्येतत्परम् अतएवोक्तं प्रेतप्रतिकृतिरूपमिति स्पष्टमाह पद्मपुराणं 'संपूज्य हिजदाम्पत्य नानाभरणभूषणैः' इत्यन्तं मत्यपुराबोलतुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इत्यभिधानात्। भविष्योत्तरेऽपि 'कार्यस्तु पुरुषो हेमस्तस्यामारोपयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता' । अतएव फल वस्त्र युतप्रेतप्रतिकतिरूपकालञ्च पुरुषवतीत्वेन शय्याया वैलक्षण्य सङ्गच्छते एवं कर्मभेदाय चकारहयमभिहितमुत्तराई। अतएव प्रागुताग्निपुराणवचने एकादशाहे केवलबषोत्सर्गोऽभिहितः अतएव अशौचान्ताहितीयदिने वृषोत्सर्गे हिजदम्पतीयूजनमावश्य कमिति निरस्त त्रिपक्षादौ वृषोत्सर्गे विलक्षणशय्यादानादौ प्रमाणं नास्ति न च 'देवव्रतोत्सर्गचड़ाकरण मेखलाः । मङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इति ग्रह्यपरिशिष्टौयान्मलमासेऽपि प्रेतवषोत्सर्गो नास्तीति वाच्यम् 'अशौचान्तेऽपि कर्त्तव्यं वृषोत्सर्गादिकं सुतैः। मलिम्बुचादिदोषस्तु न ग्राह्यस्तत्र कश्चन' इति विशारदप्रभृतिकृतवच नात्। 'नै तानां हितार्थाय जगत्कुर्ता नृणां प्रभुः। निर्ममे मलिनं मासं प्रेतानाञ्च हिताब For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy