________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दोगद्वषोत्सर्ग तत्वम्।
दद्यात्' इति विष्णुसूत्रानुरोधेन 'हे सभ्य सद्य इत्याहस्त्रिसन्ध्यैकाहिकः स्मृतः। हावावेकराविश्व पक्षिणीत्यभिधीयते'। इति भट्टनारायणकृतवचनेन सद्य:पदस्य सज्योतीरूपकालपरत्वात् प्राभरणपदं श्रवणकुण्डलवत् भूषणस्य शरीरयुक्तत्वलाभाय भूषणपदं क्रियापरं अतो न पौनरुत्य हिजदम्पती पूजयित्वा काचुनं प्रेतप्रतिकृतिरूपपुरुषं कृत्वा फलवस्त्रयुतं शय्यायामारोग्य भूषितहिजदम्पतीभ्यां शय्यां दद्यादिति हारलताकतः तेषामयमाशयः उपस्थितं हिजं विहाय पानान्तरकल्पने गौरवात् तहदिति च प्रेतवदित्येतत्परम् अतएवोक्तं प्रेतप्रतिकृतिरूपमिति स्पष्टमाह पद्मपुराणं 'संपूज्य हिजदाम्पत्य नानाभरणभूषणैः' इत्यन्तं मत्यपुराबोलतुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इत्यभिधानात्। भविष्योत्तरेऽपि 'कार्यस्तु पुरुषो हेमस्तस्यामारोपयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता' । अतएव फल वस्त्र युतप्रेतप्रतिकतिरूपकालञ्च पुरुषवतीत्वेन शय्याया वैलक्षण्य सङ्गच्छते एवं कर्मभेदाय चकारहयमभिहितमुत्तराई। अतएव प्रागुताग्निपुराणवचने एकादशाहे केवलबषोत्सर्गोऽभिहितः अतएव अशौचान्ताहितीयदिने वृषोत्सर्गे हिजदम्पतीयूजनमावश्य कमिति निरस्त त्रिपक्षादौ वृषोत्सर्गे विलक्षणशय्यादानादौ प्रमाणं नास्ति न च 'देवव्रतोत्सर्गचड़ाकरण मेखलाः । मङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इति ग्रह्यपरिशिष्टौयान्मलमासेऽपि प्रेतवषोत्सर्गो नास्तीति वाच्यम् 'अशौचान्तेऽपि कर्त्तव्यं वृषोत्सर्गादिकं सुतैः। मलिम्बुचादिदोषस्तु न ग्राह्यस्तत्र कश्चन' इति विशारदप्रभृतिकृतवच नात्। 'नै तानां हितार्थाय जगत्कुर्ता नृणां प्रभुः। निर्ममे मलिनं मासं प्रेतानाञ्च हिताब
For Private and Personal Use Only