________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्दोगहषोत्सर्गतत्त्वम्।
तिथिमादाय संवारगणना दशाहवत् इत्यविरोधः। एकाहदशाह इति आद्यश्राद्ध इति च अशौचान्ताहितीयदिनपरम् । 'अशौचान्ताहितीयेऽह्नि शय्यां दद्याहिलक्षणाम्। काञ्चनं पुरुष तहत् फल वस्त्रसमन्वितम्। संपूज्य हिजदाम्पत्य नानाभरणभूषणैः। वृषोत्सर्गश्च कर्तव्यो देया च कपिला शुभा' इति मत्स्यपुराणेनैकवाक्यत्वात्। अशौचान्ताहितीयेऽहौति श्रुतेनिमित्तत्वेन तदुल्लेखः 'मासपक्षतिथौमाञ्च निमितानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्' इति ब्रह्माण्डभविथपुराणोक्तेः। ननु तस्य निमित्तत्वे किं मानमिति चेत् तस्य कालत्वेन 'निमित्तं कालमादाय वृत्ति. विधिनिषेधयोः' इति कालमाधवीयतहगाग्यवचनम् । प्रादायेत्यत्र आश्रित्येति कल्पतरुतिथिविवेकयोः पाठः । अतएवावश्यकत्वेन कालस्य निमित्तत्वेन पर्वादिक्रियमाणस्व नित्यनैमित्तकत्वमाह मार्कण्डेय पुराणम्। 'नित्यं नैमित्तकं नेयं पर्वथावादिपण्डितैः'। अत्र वैदिकक्रियानिमित्तस्य कालविशेषस्य शुचि तत्कालजोवित्वेनाधिविशेषणीभूतस्य घरतो या सप्तमौ मा नाधिकरणे यो जटाभिः समुतो इति. वत् कालस्य विशेषणत्वेन तदाधकटतीयाप्राप्ते: किन्तु कालभावयोः सप्तमौत्यनेन तौयाबाधिका पुनः सप्तमी विधीयते शरदि पुष्पान्ति सप्तच्छदा इति वत् अतः कर्त्तविशेषणीभूतस्यापि कालस्थ वैदिकक्रियानिमित्तयोल्लेखः। अशौचव्यपगमस्य तु विलक्षणशय्यादानादौ वचनानुपात्तत्वानोल्लेख: प्राद्यवादीयविष्णुसूत्र श्रुतस्याशौचव्यपगमस्यापि ध्वंसस्वरूप. त्वेनानन्तस्य विशेषकल्पनायां सर्ववर्णसर्वाशौचसाधारणत्वेन अशौचान्तहितीयदिनस्यैव मत्स्यपुराणश्रुतस्य कल्यात्वमिति सद्य:शौचेऽपि न तदुल्लेखासङ्गतिः। 'यावदशौचं पिण्डान्
For Private and Personal Use Only