SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्दोषत्सर्मतत्त्वम् । 雙獎達 परित्यज्य मन्त्रलिङ्गात् दक्षिणस्यां दिशि प्रणीय उक्तप्रकारेण स्थापयित्वा यद्यग्निस्थापनानन्तरं कर्मकाले वृष्ट्याद्याशङ्कया तदग्निरन्यत्र नौयते तदा पुनर्भू संस्कारः काय्र्यः परिसमूह्योपलिप्य उल्लिख्यत्वाभ्युचेतेति संस्कारोऽनुगतोऽग्नौ भूय इति गृह्यान्तरात् तमग्निं समिध्य ज्वालयित्वा समिधं तूष्णीं तच दत्त्वा वक्ष्यमाणक्रमेण ब्राह्मणमुपवेशयेत् । ज्वालनं मुखेनाह गृह्या संग्रह: 'वस्त्रेण तु भवेद व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमादत्ते मुखेन सिद्धिभाग्भवेत्' । समिल्लचणं तत्रैव 'नाङ्गुष्ठादधिका नोना समित् स्थूलतया क्वचित् । न निर्मुक्ता त्वचा चैव न स कोटा न पाटिता । प्रादेशानाधिका नोना न तथा स्याद्दिशाखिका । न सपत्त्रा न निर्वीर्य्या होमेषु च विजानता । विशाखिका विविधशाखायुक्ता । तथा 'शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद् बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तत् । सर्वतः पाणिपादान्तः सर्वतो - ऽचिशिरोमुखम् । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु । एवञ्चास्याग्निप्रणयनानन्तरं पाठो युज्यते मन्त्रलिङ्गात् श्रन्यथा स्थापनानन्तरम् एतदभिधानं व्यर्थं स्यात् । ब्रह्मोपवेशनप्रकार माह गोभिल: 'अग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान् कुशानास्तोय्र्य तेषां पुरस्तात् प्रत्यम, खस्तिष्ठन् सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठया चाङ्गुल्या ब्रह्मासनात्तृणमभिसंग्टह्य दक्षिणापरमष्टमं देशं निरस्यति निरस्तः परावसुरिति अप उपस्पृश्याथ ब्रह्मासन उपविशति श्रावसोः सदने सौदा· मौत्यग्न्यभिमुखो वाग्यतः प्राज्ञ्जलिरास्त आकर्मणः पय्यैवमानात् भाषेत यज्ञसंसिद्धिं नायज्ञीयां वाचं वदेत् तदा वैष्णबीटचं ययुर्वा जपेदपि वा नमो विष्णवे इत्येवं वा ब्रूयात् । युवा उभयचिकीर्षौत्रं ब्रह्मत्वञ्च तेनैव कल्पेन इत्रम् उत्त For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy