SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोत्सर्गतत्त्वम्। रासङ्गम् उदककमण्डलु दर्भवटु वा ब्रह्मासने निधाय तेनैव पराहत्याथोऽन्यच्चेष्टे तेति'। अग्रेगा पूर्वया दिशा प्रदक्षिणे. नाग्निं गत्वा अग्नेर्दक्षिणस्यां दिशि प्रागग्रान् कुशानास्तौर्य अन्यच्चेष्टे तेति वक्ष्यमाणेन सम्बन्धः न तु निरस्यतीत्यनेन तत्र ब्रह्मेति कर्तनिर्देशात न च ब्रह्मेत्यासनेन सम्बन्धः उपवेशनात् पूर्व तत्सम्बन्धाभावात् ततश्च दर्भास्तरणान्त याजमानिक कर्म ब्रह्मा तु तेषां पुरस्तात् प्रास्ततकुशानां पूर्वदिग्भागे तिष्ठ. अनुपविष्टः सव्यस्य वामस्य उपकनिष्ठया अनामिकया आसनात् यजमानास्तृतात् टणं कुशपत्रं गृहीत्वा दक्षिणपश्चिमाटमदेश नैर्ऋतकोणमिति यावत् निरस्तः परावरित्यनेन क्षिपति अप उपस्पृश्य दक्षिणपाणिना जलं स्पृष्ट्वा अथानन्तरमासने ब्रह्मा ब्रह्मत्वेन परिकल्पित उपविशति श्रावसोः सदने मौदामौति मन्त्रेण एवमेव भट्टनारायणव्याख्यानात् तेषां पुरस्तादित्यादि आवसोः सदने सौदेत्यन्त कर्म यजमानकर्तकं सौदामीति प्रतिवचनं ब्रह्मकर्तकमिति भवदेवभट्टकल्पनं हेय. मेव सौदेति सूत्रानुपात्तत्वाच्च भाषेत यन्नसंसिद्धिमिति होवान्यथा क्रियमाणे कर्मणि तत्संसिद्ध्यर्थम् एतदेवं कुरु एतत् कत्वा एवं कुर्वित्यादि भाषेत अत्राप्ययज्ञौयामसंस्कृतां वाचं वदेद यदि तदा वैष्णव्यूचम् इदं विष्णुरिति यजुर्विष्णोवराटमसौति नमो विष्णव इति प्रकारत्रितयान्यतमप्रकारं प्रायः चित्तमिति यद्युवाऽशक्तावुत्तरासङ्गमुत्तरीयं दर्भवटुः कुशब्राह्मणः सचापरिमितकुशदलैर्भवतीति भट्टभाष्यात् एकपबोकतान् कुशानिति भवदेवभट्टलिखनाच दलैर्व्यवयिते अब परिमितसंख्यात्वमाह छन्दोगपरिशिष्ट 'यज्ञवास्तुनि मुथ्याच्च स्तम्ब दर्भवटी तथा। दर्भसंख्या न विहिता विष्टरास्तरणेषु च' इति छन्दोगपरम् अन्येषान्तु शान्तिदीपिकायां For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy