________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छन्होगहषोत्मतत्त्वम्।
'सप्तभिनवनिर्वापि साईहितयवेष्टितम्। प्रोङ्कारेणैव मन्त्रण हिजः कुर्यात् कुशहिजम'। कर्मोपटेशिन्यान्तु नवभिरित्यत्र पञ्चभिरिति पाठः एतदेकवाक्यतया 'हिरावृत्त्या च मध्ये वै चाईबत्त्यान्तदेशतः। ग्रन्थि प्रदक्षिणावर्तः स ब्रह्मा ग्रन्थि. संज्ञकः' इति कालिकापुराणोक्त व्याख्येयं रत्नाकर रखा. संग्रहपरिशिष्टम्। 'जई केशो भवेद् ब्रह्मा लम्बकेशस्तु विष्टरः। दक्षिणावर्तको ब्रह्मा वामावर्तस्तु विष्टरः'। तेनैवेत्येवकारेण ब्रह्मकर्म स्वयं कत्त त्वेऽपि आवसोः सदने मौदामौवस्थ मन्त्रस्योह प्रतिषेधार्थः। स्वयञ्चेदुभयं कुयादिति छन्दोगपरिशिष्टात् कताकताक्षणवत् स्वयं तद्देशोपवेशनख कर्तव्यत्वात् कुशमयब्राह्मणादिहारा तदुपपत्तेः तेनैव पूर्ववर्म ना प्रथेति विशिष्टमानन्तव्ये द्योतयति तश्च द्रव्याखुप. योगक्रमेण अग्ने रुत्तरत: उदगग्राणि पूर्वपूर्वाक्रमेणामाध वीक्ष्य प्रोक्षणं तदनन्तरं ब्राह्मणोपवेशनमित्वर्थः अन्यायमार्ण भूमिजपादिकर्म चेष्टेत् कुयात् यजमानः परस्मैपदं छन्दोवत् सूत्राणि भवन्तीत्युतः। तथा द्रव्यासादनमाह कात्यायनः 'प्राचं प्रामुदगग्न रुदगग्रं समीपतः। तत्तथासादयेद द्रव्यं यद् यथा बिनियुज्यते'। इति भट्टभाष्यकृतञ्च 'द्रव्याणा. मुपलप्तानां होमीयानां यथाक्रमम् । सादयन् वीक्षणं कुर्यादभिरभ्युक्षणं तथा'। छन्दोमपरिशिष्टम्। 'पाज्यस्थालौ च कर्तव्या तेजसद्व्यसम्भवा। माहयौ वापि कर्त्तव्या नित्यं सर्वाग्निकर्मसु'। एवं क्रमेणाग्नि प्रणीय बौहितण्डुलान् इति शरत्यक्तधान्यतण्डलानित्यर्थः अभावे शालितण्डलान् 'बथोलवस्त्वसम्पत्तौ ग्राह्य तदनुकारि यत्। यवानामिव गोधूमावौहौणामिव शालयः'। इति कात्यायनोत: पत्र व हविनिर्वपति बोहोन् यवान् वेति गोभिलपरिभाषासि.
For Private and Personal Use Only