SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगवृषोत्सर्गतत्त्वम् । 4 षु व्रीहिषु यद् व्रीहिग्रहणं तद्वैकल्पिकयवनिरास नियमार्थं सिद्धे सत्यारम्भस्य नियमार्थत्वात् संस्कृत्य निर्वापादिक्रमेण निष्पाद्याग्न्यादिदेवेभ्यो होमाय पायसं पयोभिः पक्क भवि व्यन्तं चरु ं निर्वपेत् अग्नावारोपयेत् यद्यपि पूषात्रपिष्टक भागदन्तको हिसइति श्रुत्या पूष्णः पैष्टचरुरुचितस्तथापि भूयो विरोधे स्वल्पमन्याय्यमिति न्यायेनाग्नौन्द्रेश्वराणामनुरोधात् तण्डुलेन चरुमाह छन्दोगपरिशिष्ट' 'यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम् । श्रग्नोन्द्रेश्वर सामान्यात्तण्डुलोऽत्र विधीयते' । पिष्टचरुस्तु केवल पूषदैवतपरः । सर्वत्र चरुहोमप्रकारमाह गोभिलः अथोदूखलमूषले प्रक्षाल्य शूर्पञ्च पचादम्बः प्रागग्रान् दर्भानास्तीर्य्योपसादयति श्रथ इविर्निर्वपति व्रीहौन् यवान् वा कांस्येन चरुस्थात्या वा अमु त्वानुष्टं निर्वपामीति देवतानामोद्देशं सकृद यजुषा विस्तूष्णीम् अथ पश्चात् प्राङ्म, खोऽवहन्तुमुपक्रमते दक्षिणोत्तराभ्यां पाणिभ्यां विःफलीकृतां स्तण्ड़लां स्त्रिर्देवेभ्यः प्रचालयेद्दिर्मनुष्येभ्यः सत् पितृभ्य इति पवित्रान्तर्हितांस्तण्डुलान् वपेत् कुशल: मृतमिव स्थालीपार्क श्रपयेत् प्रदक्षिणसुदा युवन् शृतमभिवा उदगुदास्य प्रत्यभिवारयेदिति । उपसादयति स्थापयति देवतानामोद्देशं देवतानामोच्चारणं यथा स्वात्तथा असु त्वाजुष्टं निर्वपामीति मन्त्रेणोदूखलोपरि ब्रीह्यादीन् कंसादिना सक्तनिर्वपेत् निचिपेत् त्रनामुषा इत्यत्र चतुर्थ्यन्त तत्तदेवतानामोच्चारणम् अतएव कात्यायन: 'असाविति नाम गृह्णातीति' नारायणीयेऽपि 'अदपदं हि यद्रूपं यत्र मन्त्र हि दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ? अद:पद एवोहो न तु विरूपाक्षजपादाविदमित्यादौ एवच्चा ये बाजुष्टं निर्वपामीति सामगानां यजुः प्रयोगः बहुदेवत्यः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy