________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४०
छन्दोगहषोत्सर्गतत्त्वम्।
चरौ तत्तह बतानामभिः प्रत्येक निर्वापः प्रवनिर्वापौ तु तन्बे. णैव होमोऽपि पृथक् निर्वापपरिमाणन्तु होमसंख्याशेषस्थि. त्यनुसारेणेत्याह छन्दोगपरिशिष्ट 'देवतासंख्यया ग्राह्यनिर्वा. पांश्च पृथक् पृथक् । तूष्णीं हिरेव गृलीयाहोमस्यापि पृथक पृथक। यावता होमनिष्यत्तिर्भवेद् या यत्र कीर्तिता। शेषञ्चैव भवेत् किञ्चित् तावन्तं निर्वपञ्चरुम्'। यद्यपि देव. सासंख्ययेति वचनम्। चरुः समसनीयो य इत्यु पक्क्रम्य पठितं तथाप्याकाङ्या लाघवेन च चरुसामान्यपरमिति। गोभिले निर्वापमान श्रुतेर्यजुर्वेदिकसमन्त्रकग्रहणमोक्षणे सामगेन न कायें। यजुःपरिभाषामाह जैमिनि: 'शेष यजुःशब्द इति' शेषे ऋक्सामभिन्न मन्त्र जाते। ततश्च यन्मन्त्रजातं प्रश्लिष्य पठितं गानपादभेदरहितं तद् यजुरिति अव विद्याकरवाज. पेयौ तु शास्त्रावधारणवेलायां हि यत्र प्रयोजनाभावादिति निखयः तत्रैव तदुपादानादिलोपः शास्त्रार्थः यथा कृष्णलेऽव. घातादिलोप: यत्र त्वनुष्ठानवेलामेव पुरुषदोषेण प्रयोजनाभावो ज्ञायते तदा प्राक् तविषयात् शास्त्र प्रापितपदार्थो नियमापूर्वमानार्थमनुष्ठेयः अतएव प्रकतावप्यालस्यादिना बोयादिस्थाने तण्डुलादिषु ग्रहोतेषु अवघातादि समाचरन्ति याचिकाः पठन्ति च 'घाते न्यूने तथा छिद्र सावाय्ये मान्त्रिके तथा। यन्ने मन्त्राः प्रयक्तव्या मन्त्रा यज्ञार्थसाधकाः' । मान्त्रिके मन्त्रसाध्येऽवघातादी न्यूने तत्काले मन्त्रपाठाभावेऽपि यन्त्र काले मन्त्राः प्रयोक्तव्याः अस्मिंस्तु कल्प मन्त्रार्थज्ञानस्य नास्त्युपयोगः इत्य मेव इदानी प्रयोगानुष्ठानमित्याह। चरुस्थालौपरिमाणमाह छन्दोगपरिशिष्टं 'तिर्यगूई समिन्मात्रा दृढ़ानातिवृहन्मुखी। मृण्मय्यौडम्बरी वापि चरस्थानी प्रश. स्यते'। गर्भप्रस्तारदेाभ्यां प्रादेशप्रमाणा चरस्थाली
For Private and Personal Use Only