________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्त्वम्।
विविधो दृष्टः पूर्वजष्टः स्वयंवतः । यदृच्छया च यः कुर्यादात्विज्यं प्रौतिपूर्वकम् । यदृच्छया खेच्छया मरणादिना पितुरनधिकार हितोयादिविवाहे वा विवाहाधिकारिणा स्वयमवश्यं स्खपिटभ्यः थाई कर्तव्यम्। 'नान्दोमुखेभ्यः श्राद्धन्तु पिलभ्यः कार्यमृदये। ततो विवाहः कर्त्तव्यः शुद्धः शुभसुतप्रदः' इति ब्रह्मपुराणे श्राद्धेन विवाहस्य शुद्धत्वाभिधानेन तदभावादशुद्धत्व प्रतीते: अङ्गत्वादेव जीवत्पिट केणापि जीवन्त विहायापरमादायावश्यं वृद्धिलाई कार्य 'जीवे पितरि वै पुचः श्राइकालं विवर्जयेत् । येषां वापि पिता दद्यात्तेषामेके प्रचक्षत'। इति हारीतवचनोत्तरार्द्धन प्रधानसाङ्गताद्यथं श्राद्धविधानात्तत्र पितामहाद्यहमाह विष्णुधर्मोतरं 'वेषां श्राद्धं पिता कुर्यात्तेषामेव स कारयेत् । मन्त्रोहेण तु कत्तव्यं तेषां श्राई नगधिष!' । स जीवत्पित्टकः प्रतिनिधिनातु अमुकपिरित्याद्यामलापे प्रयोज्यम्। प्रायान्तु न: पितरः इत्यादौ तु न तथा या वै काचनयन्त्रे ऋत्विज आशिषमाशामते यजमानस्यव तामाशासत इति होवाच' इति श्रुतेः एवञ्च अङ्गत्वात् पितामहादिजियमा गा कन्यादाने वृद्धिश्राद्धान्युप. पद्यते। माना जीवपित्रादिवि कवव दिशाज्ञ विना कन्या दीयते तदनधिकारात् तथाहि पार्वणाधिकारे विष्णुः 'पितरि पितामहे प्रपितामहे च जीवति नैव कुयात्' इति तहिततित्वाइडिश्राद्धेऽप्यनधिकारः। एवं मृताहनि तु कर्त्तव्या स्खौणामप्य त्तरक्रिया। प्रतिसंवत्सरे राजन्नेकोद्दिष्टविधानतः' इति विष्णुपुराणोये सपिण्डनोत्तरक्रियायामकोहिष्टविधानेनान्यत्राधिकारः। अत्र स्त्रीणामिति प्रकरणात् कर्तरि षष्ठी ननु एवं व्रतप्रतिष्ठादिषु स्त्रीकथं ब्राह्मणान् हावयतीति चेत्र तत्र तदिधानात् तथाहि जुहुयाद्धावयेति गोभिल
For Private and Personal Use Only