SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतम् । सर्वेष्वंशहरा माता इति धर्मेषु निश्चयः' इति स्मृत्या भर्तृदत्तशहारकत्वबोधिकया च एकवाक्यत्वात् अन्वष्टकायान्तु साग्नेरेवाधिकारः विष्णुवचने हि हुत्वेत्यनेनाग्निप्रातेरग्नाविति ग्रहणं तन्नियमार्थं न च अनग्नौ नामग्नीकरण होमे विप्रपाण्यादिविधानादत्रापि तथेति वाच्य' प्रकृतिभूतश्राद्ध विध्युक्तःस्य आधारान्तरस्य विकृतिभूतश्राद्धविशेषस्य विहिताधारेण बाधात् शरमयवर्हिषा कुशमयवर्हिर्बाधवत् नवालोकिकाग्नीहोम: न पैत्रयज्ञियो होमो लौकिकाग्नौ विधीयते इति मनुना निषेधात् । वाचस्पतिमिश्रोऽप्यवम् । प्रागुक्तपर्युदामात् वृद्धिश्राद्धे छन्दोगपरिशिष्टेन 'षड्भ्यः पितृभ्यस्तदनु श्राद्धदानामुपक्रमेत्' इत्युपक्रम्य षमामेवानुष्ठानमुक्तं न तु मातृणामिति एतेन षड्भ्यः इति जीवन्मातृक विषयमिति निरस्तम् । जीवन्माटकेण छन्दोगेतरेण पितामच्ह्यादोनां खाडे क्रियते जीवन्तमतिदद्याद्दा प्रेतायानोदके द्विज:' इति छन्दोगपरिशिष्टात् जौवन्तमित्यत्र निमित्त विशेषत्वेन पुंस्त्वमविवक्षितम् । अतएव लघुहारीतेनाप्युक्तं 'खेन भर्ता सहैवास्याः सपिण्डीकरणं स्त्रियाः । एकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः । तस्मिन् सति सुताः कुर्युः पितामह्या सहैव तु । तस्याञ्चैव तु जीवन्त्यां तस्याः श्वश्रुति निश्चयः । पितुर्देशान्तरस्थायित्वे च तत्प्रतिनिधित्वेन पुचादिना वृद्धिश्राद्धं कर्त्तव्य तथाच हारीतः । 'जीवति पितरि णामर्थादानविसर्गाक्षेपेषु न स्वाती कामं दौने प्रोषिते चातिं गते ज्येष्ठोऽथश्चिन्तयेत्' इति अर्थान् दृष्टादृष्टप्रयोजनानि । दक्षोऽपि । 'ऋत्विक पुत्री गुरुभ्रता भागिनेयोऽथ विटपतिः । एभिरेव हुतं यत् स्यात्तडुतं स्वयमेव हि' । स्वयं प्रवृत्तस्थापि ऋत्विक्त्वमाह विवादचिन्तामणौ नारदः । ऋत्विक् च For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy