SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दातम् । १३५ वाधारणत्वेन श्राद्धप्रात्या 'स्त्रीणामप्येवमेवैतदेकोद्दिष्टं प्रकौ - र्त्तितम् । मृताहनि यथान्यायं नृणां यद्ददिहोदितम्' इति मार्कण्डेय पुराणोयेन च विशेषतः श्राडप्राया च विशिष्टविधित्वानुपपत्त ेः तस्मादवसानदिनादृत इति वाक्यस्य सार्थकत्वाय पृथक् पदमेवानुवादः न च वैपरीत्य तथात्वे वाक्यानुवादः स्यात् अव्ययपदानुवादे तु विभक्तेर्नानुवादकतेति एवमेवेशानन्यायाचाय्याः तस्मात् 'मातृश्राद्धन्तु पूर्वं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानाच्च वृद्धौ श्राई त्रयं स्मृतम्, इति शातातपवचनात् 'श्रन्वष्टकाष्वष्टकावदग्नौ हुत्वा देवपूर्वकमेव मात्र पितामह प्रपितामह्यं पूर्ववदब्राह्मणान् भोजयित्वा' इति विष्णुस्त्रात् 'मृताहनि तु कर्त्तव्या स्वौणामप्युत्तरक्रिया' इति विष्णुपुराणात् 'श्राद्ध' सपिण्डकं कुर्य्यात् स्वसूत्रोक्तविधानतः । श्रन्वष्टकासु वृद्धौ च गयायाञ्च तयाहनि । मातुः श्राड पृथक् कुयादन्यत्र पतिना सह' इति । डिश्रा च मात्रादिगयायां पितृपूर्वकमिति तोर्थचिन्तामणिष्टतवायुपुराणवचनात् वृद्धान्वष्टकाऽवसानटिनगयानिमित्तकश्राद्धहरणेषु न योगिद्धा इत्यादिना छन्दोगेतरोऽवसान दिनेतरत्र वृयादौ योषिकाः पृथक् श्रादायानं दद्यात् छन्दोगो वृयादौ योषियो न दद्यात् अवसानदिने तु छन्दोगाच्छन्दोगोभयमेव योषिद्धाः पृथक दद्यादित्यर्थात् सिद्धम् । ततश्च प्रादौ छन्दोगयोषितां कथं तृप्तिरित्या काङ्क्षामुत्थाप्य उत्तराधान्वय इति । एतदर्थमेव स्वसूत्रोक्तविधानत इत्युक्त सूत्रेति गृह्यशास्त्रपरम् अन्यत्रामावास्यादौ पतिना सह भोग्यं श्राद्धं कर्त्तव्यमित्येवार्थ: असावेतत्त इति यजमानस्य पित्रे इति प्रागुक्तश्रुत्या श्राडे पत्नीनिरपेक्षपित्रादिबोधिकया 'सपिण्डौकरणादूई यत् पिढभ्यः प्रदीयते । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy