SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतवम् । विंशतिम्' । ब्रह्मवैवर्तः । 'दशमी शेषसंयुक्तां यः करोति विमूढधीः । एकादशीफलं तस्य नश्यहादशवार्षिकम् । . तत्र संक्षेपः पारणदिने हादशौलाभे सर्व एव पूसां त्यक्षा खण्डामुपवसेत् । यही पूर्वी तदन्यः परां विधवापि। यदा तु पूर्वदिने दशम्या उत्तरदिने हादश्यायुतैकादशौ तदोत्तग. मुपोष्ण द्वादश्यां पारणं कुर्यात् परदिने बादश्यनिर्गमे त्रयो. दश्यामपौति यदा तु सूर्योदयानन्तरं दशमीयुतैकादशी अथच परदिने न नि:सरति तदा तां विहाय हादशीमुपबसेत्। यदा तु सूर्योदयात् प्राक्कालीनदशमीविडैकादशी परदिने न निःसरति तदा तामुपवसेत् । यदा तु तथाविधा सति परदिनेऽपि निःसरति तत्परदिने च हादशी तदा तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत्। यदा तु उभयदिने तविधैकादशी परदिने च न हादशी तदा षष्टि दण्डात्मिकां विडामुपोष्थ परदिने हादश्या: प्रथमपाटमुत्तार्य पारयेत् । वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्ण त्रयोदश्यां पारयेदिति । सर्वस्यां कृष्ण कादश्यां वैष्णवानां सपुत्राणां गृहस्थानामप्युपवासो नित्यः । ब्राह्मणस्य तु विशेषतो नित्यः । वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्तिनौषु कृष्ण कादशीषु उपवासो नित्यः। अपुत्रवतां हिणान्तु सर्वाखेव नित्याधिकारः । काम्योपवासे तु अविशेषेणैव सर्वेषामधिकारः। नित्योपवासे तु रविशक्रादिदोषो नास्ति अष्टाब्दादधिको मो ह्यपूर्णा शतिवत्सरो नित्याधिकारी विधवायास्तु सर्वाखेव नित्याधिकारः। अत्र मलमासादिदोषो नास्ति। यथा ज्योतिःपरा. शरः। अनादिदेवतार्चासु कालदोषो न विद्यते। नित्यास्वभ्यासबोगन तथैवैकादशीव्रते'। पथ, दशमीनियमाः। सूरिसन्तोष। 'कांस्यं मांस For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy