________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादमौतस्वम्।
मसूरस चमकं कोरदूषकम्। शाकं मधुपरावच त्यजेदुपसन् स्त्रियम्। प्रोपवमबिति तहिने भोजनासम्भवात् सामी. प्यात् पूर्वापरदिनयोग्रहणं स्मृतिः। 'शाकं माषं मसूरश्च पुनर्भोजनमैथुने। गुतमत्यम्बुपानञ्च दशम्यां वैष्णवस्वनेत्। कांस्यं मांसं मुरां क्षौद्रं लोभ वितथभाषणम् । व्यायामञ्च व्यवायच दिवास्वप्न तथाधनम्। तिलपिष्ट मसूरच दशम्यां वर्जयेत् पुमान्। दशम्यामेकभक्त कुर्वीत नियतेन्द्रियः। प्राचम्य दण्ड काष्ठञ्च खादेत तदनन्तरम् । पूर्व हरिदिनालोका: सेवध्वं चैकभोजनम् । अवनी पृष्ठशयनास्त्रियाः सङ्गविवर्जिताः। सेवध्वं देवदेवेशं पुराणं पुरुषो. तमम्। सहभोजनसंयुक्ता हादश्याञ्च भविष्यथ' अवैकभोजनपदम्। 'मुनिभिहिरशनमुक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तमस्विन्यां साईप्रहरयामान्तः' इति छन्दोगपरिशिष्टोक्तभोजनदयस्यैकमानाचरणार्थं न तु सकदेव द्रव्यस्य गलाधःकरणं विवृतमेतत् प्रायश्चित्ततत्त्वे । अत्र वैष्णव. अहणं तस्यातिशयदोषार्थम् ।
अर्थकादशौनियमाः। प्रातरुत्थायैकादश्यां वाद्याभ्यन्तरशौचं कुर्य्यात्। तत्पकारस्तु। 'उपविष्टा जपन् म्रात: चतप्रस्खलितादिषु। पूजायां नाम कृष्णस्य सप्तवारान् प्रकोत्तयेत्। पाषण्डिनो विकर्मस्थानालपेञ्चैव नास्तिकान् । सम्भाष्य तान् शचिपदं चिन्तयेदचुतं बुधः । इदचोदाहरेत् सम्यक् कत्ला तबवणं मनः। शरीरमन्तःकरणोपजातं वाद्यक्ष विष्णुर्भग. वानशेषः। शमं नयत्वञ्च ममेह शर्मयोगादनन्ते हदि सबिविष्टे। पन्तःश िवहिः शचि हो धर्ममयोऽच्युतः। म करोतु ममैतस्मिन् शुचिरेवास्मि सर्वदा। वायोपजातनिरया नौद्रांव भगवानमः । शमं मयत्वनन्तामा विष्णुवेतसि
For Private and Personal Use Only