________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
तत्र तनावमन्येत धर्मस्तत्रैव तादृशः । येषु देशेषु ये देवा येषु स्थानेषु ये विजाः। येषु स्थानेषु यत्तीयं या तु यवैव एत्तिका। सैव तत्र प्रपूज्यास्यात्तेषु कृत्यं विधीयते'। पत. एव न्यायागमयोन निर्णायकता। तत्रायोगिनोऽसर्वज्ञस्य धर्मतत्त्वसाक्षात्कारासम्भवात् । शिष्टाचारप्रामाण्य साह हेमा. ट्रिप्रबन्धे व्यासः। 'तर्कोऽप्रतिष्टः श्रुतयो विभिना नासो मुनिर्यस्य मतं न भित्रम्। धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गत: स पन्थाः'। स्कान्दे। 'येषां विखेखरे विष्णौ शिव भक्तिन विद्यते। न तेषां वचनं ग्राह्य धर्मनिर्णधसिद्धये। कालमाधवौये 'यस्मिन् देशे यस्मिन् काले येषु शिष्टेषु नौरागहेषस्य स्वस्य प्रामाण्यातिशयबुद्धि स्तदा तादृशस्याचारस्य मुख्यत्वमिति। एतदभिप्रेत्य गुरोः शिष्यानुशासने तैत्तिरीया: समामनन्ति अथ ते यदि धर्मविचिकित्सात्तिचिकित्सा वा स्यात् । ते तत्र ब्राह्मण: सम्यगदर्शिनो युक्ता पायुक्ता अरूक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तथा इति। सम्यग्दर्शिनः शास्त्रतत्यराः युक्तायुक्तिकुशलाः प्रायुक्तास्तदर्थानुष्ठाननिरता: अक्षा: क्रोधादिवर्जिताः धर्मकामा: जीवन्मुक्तवत् कर्मस्यौदासिन्यमकुर्वाणा इत्यर्थः प्रतो दशमीविद्वानिन्दाबोधकवचनानि प्रवि. शेषादृशम्यनिर्मुक्तायामपि। यथा स्कन्दपुराणम् । दशम्यै कादशी विद्या गान्धारी तामुपोषिता। तस्याः पुत्रशतं नष्ट तस्मात्तां परिवर्जयेत्। तथा 'मुराया विन्दुना स्पष्ट यथा गाङ्ग जलं त्यजेत्। तथा चैकादशी रम्यां दशम्या दूषितां बजेत्। ये कारयन्ति कुर्वन्ति दशम्यैकादशी युताम् पालोक्य तन्मुखं ब्रह्मन् सूर्यदर्शनसाचरेत्। यैः कता दशमी विधा जड़वाक्यातु मानवैः। ते गता नरकं घोरं युगानामका
For Private and Personal Use Only