SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० शुहितत्वम्। तौ स्यातां श्रेष्ठौ न चान्यथा'। देवलः । 'इष्टं दत्तमधौत वा विनश्यत्यनुको नात्। माघानुशोचनाम्याच भग्नतेजो विभिद्यते। तस्मादात्मकत पुण्यं वृथा न परिकोर्तयेत्' इष्ट यजनम् अनुकौतनं कथनं श्लाघा प्रशंसा अनुशोचनं धनव्ययेन पचात्ताप: भग्नतेजः फलजननशक्तिहीनं वृथा रक्षादि. प्रयोजनं विना। देवल: 'पात्रेभ्यो दीयते नित्यमनपेक्षप्रयो. जनम्। केवलं धर्मबुया यत् धर्मदानं प्रचक्ष्यते'। प्रयो. जनमिह लौकिकमभिहितम्। याज्ञवल्करः 'न विद्यया केवलया तपसा वापि पाचता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्ष्यते'। वृत्तमाचारः विषणुधर्मोत्तरे 'पतनात् वायते यस्मात् पात्र तस्मात् प्रचक्ष्यते'। महाभारते। 'पात्रा णामपि तत् पात्रं शूद्रानं यस्य नोदरे'। पत्र साक्षाच्छूद्रदत्तकृततण्डुलाद्यनुपयोगौति दानसागरः । शूदखत्वाश्रयावा. भोजौति रत्नाकरः। वस्तुतस्तु मुमूर्षु प्रकरणाभिहितशूद्राबानुपयोगीत्यर्थः । याज्ञवल्करः । 'दातव्यं प्रत्यहं पावे निमि. तेषु विशेषतः। निमित्तषु गङ्गातोरादिसंक्रान्त्यादिषु । वृहमनुः । 'सहस्र गुणित दानं भवेद दत्त युगादिषु । कर्मश्राहादिकज्जैव तथा मन्वन्तरादिषु'। विवादचिन्तामणौ वशिष्ठः। 'शुक्रशोणितसम्भवः पुत्रो मातापिटनिमित्तकः । तस्य प्रदानविक्रयपरित्यागे तु मातापितरौ प्रभवत: न तु एक पुत्र दद्यात् प्रतिग्रहीयात् वा स हि सन्तानाय पूर्वेषाः मिति'। कात्यायनः । 'विक्रयञ्चैव दानञ्च न नेया: स्युरनि. छवः। दाराः पुत्राच सर्वखमात्मन्येव तु योजयेत्। भापत् काले तु कर्तव्यं दानं विक्रय एव च । अन्यथा न प्रवत्तेत इति भास्त्रार्थनिधयः । एवं भरणासामर्थ्य एवं परित्यागः । मनुः । 'सस वित्तागमा धा दायो लाभः क्रयो जयः। प्रयोगः कर्म For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy