SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। योगव सत्प्रतिग्रह एव च । दायोऽन्वयागत: लाभो निध्यादेः जय:संग्रामप्रयोगः कुशीदं कर्मयोगः कषिवाणिज्यपुत्रकन्यादि। वृहस्पतिः। 'कुटुम्बभनवसनाद् देयं यदतिरिच्यते। मध्वाखादो विर्ष पश्चाहातुर्धमोऽन्यथा भवेत्। कीर्तिनरकाभ्यामित्यर्थः। अस्थापवादमाह स एव। कुटुम्ब पीड़यित्वा तु ब्राह्मणाय महात्मने। दातव्यं भिक्षवे चाबमात्मनो भूति. मिच्छता'। अतएव भविष्यपुराणे 'स्वल्पे महति वा तुल्यं फलमान्यदरिद्रयोः'। विष्णुधर्मोत्तरे। 'यस्योपयोगि यदद्रव्यं देयं तौ च तद्भवेत्। हारीत: 'तामसेन तु द्रव्येण ऋत्विग्भिस्तामसैस्तथा। तामसं भावमास्थाय ताममो यज्ञ उचते । तामसेन तु यज्ञेन दानेन तपसा तथा। निरये जन्मचेदाहुर्वद्धिं विद्याच तामसौम्'। तामसौ कृतिः म्लेच्छाधिपत्यरूपा इति रवाकरः। 'राजसेन तु द्रव्येण ऋत्विम्भौराजसैस्तथा। राजसं भावमास्वाय राजसो यन उच्यते । राजसेन तु यज्ञेन दानेन तपसा तथा। निरयस्वर्गयोर्जन्म क्रूरराज्यं त्रिया युतम्। सात्त्विकेन तु द्रव्येण ऋखिम्मिः सात्त्विकै. स्तथा। सात्त्विकं भावमास्थाय सात्त्विको यन्न उच्यते । सात्त्विकेन तु यज्ञेन दानेन तपसा तथा। देवलोके ध्रुवं बामो देवमायुज्यमेव च'। मत्स्यपुराणच 'येषां पूर्वकृतं कर्म मात्त्विक मनुजोत्तम । पौरुषेण विना तेषां केषाञ्चिद् दृश्यते फलम्। कर्मणा प्राप्यते लोके राजसस्थ तथा फलम् । क्वच्छण कर्मणा विहि तामसस्त्र तथा फलम्।' ट्रव्याणापि तत्तछेदमाह नारदः । 'पाकिबूतचौर्यातिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यदयत्तत्कच्छ समुदाहृतम्। पाक्षिक पात्रतया योजयतीति प्रायचित्तविवेकः। घाा परपीड़या प्रतिरूपबेण अविमरतादिना साहसेन समुद्रयानगिर्यारोहणादिना For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy