________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम् ।
३४९
बत्तीर्थ योजनहयम्। तत्र दानञ्च होमश्च सर्व कोटिगुणं भवेत्। यत्र भूर्लोके भूलॊकमाह विष्णुपुराणम्। 'पादगम्यञ्च यत् किश्चिहस्त्वस्ति पृथिवीमयम्। स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः' पृथिवीमयं पार्थिव ततथ शालग्रामस्य पानाद्यवस्थानेऽपि तीर्थत्वमतएव केवलभूमौ शालग्रामावस्थानं तीर्थाय मैथिलानां दुराचरणमेव। शङ्खलिखितौ 'आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत्। कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रही'। स्मृतिः ‘गत्वा यद् दीयते दानं तदनन्तफलं स्मृतम्। सहस्रगुणमाहूय याचिते तु तदई कम्'। विष्णुधर्मोत्तरम्। 'सौदते हिजमुख्याय योऽर्थिने न प्रयच्छति। सामर्थे सति दुर्बुनिरकायोपपद्यते' । यमः 'पायां दत्वा ह्यदातारं दानकाले निषेधकम्। दत्त्वा सन्तप्यते यस्तु तमाहुब्रह्मघातकम्। मात्स्ये 'अनित्य जीवितं यस्मात् वसु पातीव चञ्चलम्। केशेष्विव गृहीतस्तु मृत्युना धर्ममाचरेत्'। भारते 'एकां गां दशगुर्दद्याद दश दद्याच्च गोशती। शत सहस्रगुर्दद्यात् सहस' बहुगोधनः' । व्यास: 'प्रामादहमपि ग्राममर्थिभ्यः किन दीयते। इच्छानुरूपो विभवः कदा कस्य भविष्यति । तथा 'भुक्ता दानं न शस्यते । अतएव अग्निपुराणम्। 'धासमुष्टिं परगवे सादं दद्यात्तु यः सदा । अक्कत्वा खयमाहारं वर्गलोकं स गच्छति' । देवलः । 'प्रपापरोगी धर्मात्मा दित्सुरव्यसन: शचिः । अनिन्द्याजीबकर्मा च षड्भिर्दाता प्रशस्यते' अनिन्याजौवकर्मा अगहित. जीवनोपायः तथा 'अपरावाधमक्तशं प्रयत्नेनार्जित धनम् । अल्प वा विपुलं वापि देयमित्यभिधीयते'। अपरावा, परपोड़ारहितम् प्रशं पात्रको शाजनकम् । तथा 'यत् यच्च दुर्लभ द्रव्यं यस्मिन् कालेऽपि वा पुनः। दानाही देश कालो
३०-क
For Private and Personal Use Only