________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदाहतत्त्वम् ।
कस्यापि पित्र पेक्षया सप्तमवर्जनाय मनुवचने पितुरिति सार्थकं न वरापेक्षयेति शूलपाणिमहामहोपाध्यायैस्तु क्षेत्र मात्रगोत्नस्य विपिलकस्य क्षेत्रजादेवीजिसगोत्रावर्जनाय पितु. रित्युक्तम् उदहेत हिजो भायामित्यादौ भाविनि भूतवदुपचारः। विवाहानन्तरमेव भायात्वनिष्पत्तेः न सगोत्रां न समानप्रवरां भायां विन्देत मातस्त्वापञ्चमात् पिटतस्त्वासप्तमादिति विषणुसूत्रे सप्तमीनिषेधाच अत्र मारपदेन मातामहो लक्षणीयः । अथात्मीयां स्त्रीन् पिटतस्वोन् माटतः तत्पत्नीश्चेति पिटतर्पणमिति गोभिल सूत्रे नौनिति पुंलिङ्गनिर्देशेन तत्पनौति पृथ गुपादानेन च मारत इति मातामहपरत्ववत् । अन्यथा 'अप्रत्तानां तथा स्त्रीणां सापिण्डंग साप्तपौरुषम्। प्रत्तानां भर्तसापिण्डा प्राह देव: पितामहः' । इति रत्नाकर
तकूर्मपुराणवचनान्मातुर्विवाहेन तपिटकुले सापिण्डानिवृत्त: भत्तसापिण्डेयन सापिण्डप्रसिद्धेः विवाहेन च तस्याः पिटगोत्रत्वनिवृत्त: पिटसपिण्डापिटसगोत्रावर्जनादेव तत्सिडेरसपिण्डा च या मातुरित्यत्र मातुरुपादानं व्यथं स्यात् एवमेव विवेकवत: मातामहपक्षे तु 'सापिण्डंग पाश्चपौरुषम् । पञ्चमात् सप्तमादूई मात: पिटतः क्रमात् । सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः' इति हरिनाथोपाध्यायतनारदवचनात्। 'पिण्ड निवृत्तिः सप्तमे पञ्चम वा' इति हारलतातगोतमसूत्रे पञ्चम इत्यं तस्यापि मातामहपक्षविषयत्वाञ्च पिण्ड निवृत्तिरित्यत्र सापिण्डयनिहत्तिरित्याचारमाध. वौये पाठः तदा व्यक्त एवार्थः एवञ्च अदत्तकन्यानां पिटपक्षे सापिण्डा साप्तपौरुषं मातामहपक्षे पाञ्चपौरुष सापिण्ड्यञ्चः ववाहमात्रे पूर्वोत्तविष्णुपुराणविष्णुसूत्राभ्यां 'असमानार्षेयीं क्रिन्यां वरयेत् पञ्च माटतः परिहरेत् सप्त पिटतः बौन मारत
For Private and Personal Use Only