SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतखम्। १०८ पञ्च पिटती वा' इति पैठीनसिवचनैकवाक्यत्वात् त्रीन् पञ्चेत्यामुरादिविवाह एव विषयं क्षत्रियादिविवाहविषयं वा इति विवेककत: असमानजातीया विवाहे नौनित्यादि व्यवस्थितविकल्पित इति रवाकरादयः । असमानजातीया च मूहाभिभिषिक्तादेः। वस्तुतस्तु नौनित्यादि अधिकदोषार्थम् अन्यथा 'माटखसृपिटवमृदुहितरो मातुलसुताश्च धर्मतस्ता भगिन्यो भवन्ति ता वर्जयेत्' इति पैठौनसिवचनान्तरस्य का गतिः । एवञ्च त्रीन् माटत इति प्रमातामह वृद्धप्रमातामह माटबन्धपेक्षया सन्ताने बोदव्यम् । एवं मातामहापेक्षया माटखस. दुहितमातुलदुहिनोस्त्रितवान्तर्गतत्वेऽपि पृथक् निषेधः प्रमा. तामहाप्रमातामहमाटबन्धुसन्तानत्रितयेभ्योऽपि अधिकदोषाय एवं पिटपचेऽपि । यत्तु माटपिटसम्बन्धा पासप्तमादविवाहा: कन्या भवन्ति । प्रापञ्चमादन्येषां मतमिति सुमन्तुवचने माटकुलेऽप्यासप्तमत्वमुक्तं तहचनान्तरैकवाक्यतया वरं तन्मातरञ्च आदायैव गण नया बोध्यं सन्तानवर्जने तु न सप्तम. त्वम्। किन्तु वचनान्तरैकवाक्यतया मातामहादिपञ्चानामेव पञ्चमी ग्राह्या अन्यथा नानाथुतिकल्पना स्यात्। एवमापञ्चमादिति पैठीनस्युक्त बीन् माटत पञ्च पिटतः इत्यस्य समानम् अत्रापि मापने वरं तन्मातरञ्चादाय गणनाया न विरोधः । एतेन पासप्तमादिति पिटपक्षपरम् । आपञ्चमादिति मानपक्षपरं 'सप्तमों पिटपक्षाञ्च माटपक्षाच्च पञ्चमीम् इत्याबनेकवचनकवाक्यत्वादिति निरस्तम्। भवन्तीत्यनेन उभयपक्षे खमतमभिधाय आपञ्चमादन्येषामित्यस्य उभयपक्षे परमताभिधानेनैव युक्तत्वात्। एवञ्च सुमन्तुवचने माढकुले सप्तमवर्जनेन अन्यवचनोतपञ्चमादिवर्जने माटपदे मातामहलक्षणा स्फुटव। एतेन जनन्यपेक्षया वा अप्रत्तानां त्रिपौरुष १०-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy