________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्वम्।
मिति वशिष्ठोक्तानढाकालौनत्रिपुरुषसपिण्डापेक्षया वरापेक्षया वा पैठीनस्युक्तमाटपक्षपञ्चमत्वविवेचनं निरस्तम्। अतएव याज्ञवल्काटीकायां शूलपाणिमहामहोपाध्यायैर्मातामहस्योपर्यधःसपिण्ड सन्ततिः पञ्चमी परिहरणीयेत्यु ताम्। एवञ्च मनुवचने चकाराटुक्तव्याख्यानेन माटपिटसगोत्रावर्जनेनैव तत् सपिण्डयोर्निषेधसिद्धेर्यदसपिण्डेति पृथगुक्तं तत् सपिण्डकन्यापरम्पराजाताया अपि पञ्चमौसप्तमीपर्यन्ताया निषे. धार्धम् अतएव वक्ष्यमाणत्रिगोत्रात् परतो यदौति प्रतिप्रसवः सार्थकः सपिण्डारूपकन्यामाववर्जने तु व्यर्थः स्यादिति । अत्र कैवलपिटमाटशब्दाभ्यां पिटमारसम्बन्धित्वेन पिटसपिण्डमातामहसपिण्ड पिटबधुमाटबन्धुपरिग्रहात् तत्सन्ततीनां निषेधः । बन्धु निषेधे नारदः । 'आसप्तमात पञ्चमाञ्च बन्धुभ्यः पिटमाटतः । अविवाह्या सगोत्रा च समानप्रवरा तथा । सप्तमे पञ्चमे वापि येषां वेवादिको क्रिया। ते च सन्तानिनः मर्वे पतिताः शूद्रतां गताः'। मादत: पिटतो बन्धुभ्य इति पञ्चमीविभक्तिर्विनिगमकाभावात् पूर्वापरावधिकार्था बान्धवाश्च 'पितुः पितुः स्वसुः पुत्वाः पितुर्मातुः स्वसुः सुताः । पितु.
तुलपुत्चाच विज्ञेयाः पिटबान्धवाः। मातुर्मातुः स्वसुः पुत्वा मातुः पितुः खसः सुताः। मातुर्मातुलपुत्चाच विज्ञेया माटबान्धवाः' । तेन पितामहभगिनीपुचः पितामहौभगिनौपुचः पितामहीम्राटपुत्तश्चेति त्रयः पिटबान्धवाः । तथा मातामहीमगिनीपुत्लो मातामहभगिनीपुचो मातामहीमा
पुत्व ति त्रयो माटबान्धवा भवन्ति । अव च 'जमदग्निभरद्वाजो विश्वामित्रात्रिगोतमाः। वशिष्ठकाश्यपागत्यामुन. यो गोत्र कारिणः एतेषां यान्यपत्यानि तानि गोत्राणि मन्बते' इति स्मतेः । गोत्राणि तत्तनामकगोवभागोनि वंशपरम्परा
For Private and Personal Use Only