SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहृतत्वम् । मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्यद्भिः सप्तमे पदे' इति मनुवचनं तद्दिवाहगत विशेष संस्कारार्थम अतएव निष्ठेत्युक्त' तथाच रत्नाकरः । ' पाणिग्रहणिका मन्त्रा विवाहकर्माङ्गभूता' इति व्यक्तमाह रत्नाकरष्टतो लघुहारीतः ! 'तत्रापि पाणिग्रहणेन जाया त्वं कृत्स्र' हि जायापतित्वं सप्तमे पदे' इति विवाहस्तु पाणिग्रहणात् पूर्वं वृत्त एवेति । सुव्यक्त हरिवंशौयात्रशङ्कपाख्याने 'पाणिग्रहणमन्त्राणां विघ्न चक्रे स दुर्मतिः । येन भार्या हृता पूर्व कृतोदाहा परस्य वै' । कृतोद्वाहा पाणिग्रहणात् पूर्वं हृता इत्यर्थः । 'पाणिग्रहणसंस्कार: सवर्णासूपदिश्यते। श्रसवर्णा स्वयं ज्ञेयो विधिरुद्दाहकर्मणि । शरः क्षत्रियया ग्राह्यः मतोदो वैश्यकन्यया । वसनस्त्र दशा ग्राह्या शूद्रयोत्कृष्ट वेदने' । इति मनुवचनान्तरेऽपि उहापाणिग्रहणयोः पृथकत्वं प्रतीयते । मैथुने मिथुनशब्दवाच्य स्त्रीपुंससाध्ये आधानपुत्रोत्पत्त्यादौ सा प्रशस्ता भट्टभाष्ये स्मतिः । 'न गृहं गृहमित्याहुगृहिणी गृहमुच्यते । तया हि सहितः सर्वान् पुरुषार्थान् समश्न ुते' । याज्ञवल्काः । लोकानन्त्य' दिवः प्राप्तिः पुचपौचप्रपोचकः । यस्मात्तस्मात् स्त्रियः सेव्या भर्त्तव्याथ सुरक्षिताः । सपिण्डामाह मत्स्यपुराणम् । 'लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सपिण्डा साप्तपौरुषम्' । एतत् प्रपचितं शुद्धितत्त्वं । अमपिण्डा च या मातुरिति चकारात् मातुरसगोत्रा च 'सगोत्रां मातुरप्येके नेच्छन्त्युद्दाहकर्मणि' इति ब्यासोक्तेः असगोत्रा चेति चकारात् पितुरसपिण्डा च विष्णुपुराणे । पितृपक्षे सप्तमौनिषेधात् यथा 'सप्तमीं पितृपक्षाच मातृपक्षाच्च पञ्चमीम् । उद्दत हिजो भाय्यां न्यायेन विधिना नृप । सप्तमीं पञ्चमीं परिहृत्येति शेषः । अतएव एकपिट अतएक ८ For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy