SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । प्रगाम्य कमलाकान्तं वागीशं जगतां प्रभुम् । उहाहकर्मणस्तत्त्वं वक्ति श्रीरघुनन्दनः। अथ उहाहनिर्णयः । मनुशाता. तपौ। 'अमपिण्डा च या मातुरम गोत्रा च या पितुः । सा प्रशस्ता हिजातीनां दारकणि मेधने'। दारकर्मणि भाया स्वसम्पादके कर्मणि । तच्च कम ग्रहणरूपम्। 'सदृशानाहरेहारान्' इति यमवचनात्। 'अतःपरं समावृत्तः कुयाहार. परिग्रहम्' इति संवत वचनात् भायां विन्दे तेत्यादि विष्णा. दिवचनाच्च। तेन भायात्वमम्पादकं ग्रहणं विवाहः । तस्य खोकाररूपज्ञानविशेषस्य समवायविषयतयोभंदात् वरकन्ययोविबाहकत्व कर्मत्वे अतएव कन्यापुचविवाहेषु इति विष्णु. पुराणोक्त संगच्छते । भाया त्वस्य स्वरूपसहिशेषणत्वेन नेतरतराश्रयदोष इति विवाहमम्पादकदानादिभेदात् ब्राह्मादि. भेद: अतएव 'ब्राह्मो विवाह आइय दौयते शक्त्यलङ्गता' इति याज्ञवल्कावचने सब्राह्माभिधानो विवाहो यस्मिन् उक्तलक्षणवराय पाइय यथाशक्त्यलङ्गतकन्या दीयते इति मिताक्षरा यस्मिन्निति ग्रहण इत्यर्थः । एवञ्च 'आच्छाद्य चायित्वा च श्रुतशीलवते स्वयम् । आइय दानं कन्याया ब्राह्मो धर्मः प्रको. र्तितः' । इति मन्वादिवचने यहानपदं तद्दीयते यमै ग्रहणाय इति व्युत्पत्त्या कृत्यजुटौ वहुलमिति जुटासिद्धमिति । ग्रहणपरं न तु भावसाधनपरं तथात्वे दातुरेव विवाहकर्तत्वा. पत्तेः। अत्र प्रत्ययार्थग्रहणनिमित्तीभूतप्रकृत्यर्थ त्यागेनैककर्तकत्वमाह्वानस्य स्थितादौत्यध्याहाराहा। यत्त 'पाणिग्रहणिका For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy