SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । १२३ स्व नुमत्यापि दोषायेति प्रायश्चित्तविवेकः। विकृतरूपा कन्याऽनूढा ज्येष्ठाकनिष्ठायाः सहोदराया उढाया: परिवेदनाय न भवति अप्रसक्तप्रतिषेधानुपपत्त्वा नजः पर्युदासहत्तित्वादेतदतिरिक्तायां परिवेदनदोष इति परिशिष्ट प्रकाशकार: देवलस्त्वत्र विषयेऽग्रेदिधिषु दिधिषुत्वमाह 'ज्येष्ठायां विद्यमामायां कन्यायामुयतेऽनुजा। सा चाग्रे दिधिषुर्जेया पूर्वा च दिधिषुः स्मृता'। विद्यमानायामित्यत्र यद्यनढायामिति लोकाक्षिः। प्रायश्चित्तमाह वशिष्ठः। 'प्रथाग्रे दिधिषुपतिः कच्छ हादश रात्रं चरित्या निर्विशत् ताच्चैवोपायच्छेत् दिधिषुपतिः कच्छातिकच्छौ चरित्वा तस्मै दत्वा पुनर्निर्विशेत' इति हादशरात्र पराकरूपं निर्विशेत अन्यामुहहेत तां कनिष्ठां ज्येष्ठाया बराव उपयच्छेत् उपपादयेत् एवं ज्येष्ठामपि कनिष्ठाया वराय एतच्चानुमत्यर्थे शास्त्रेणोक्तं न तु तयोरप्यभिममः। परिवेदनाधिकारे 'न भूयश्चनामुपगच्छेत्' इति सुमन्तुवचनात् भवटेवभट्टतं 'परित्यक्ता च सा पोष्था भोजनाच्छादनेन च। अङ्गिग: 'पाहते तीर्थगमने प्रतिजाते च कर्मणि। कालात्यये च कन्यायाः कालदोषो न विद्यते। अष्टवर्षा भवेदौरौ नववर्षा तु रोहिणी। दशमे कन्यकाप्रोक्ता अत अड्डे रजस्वला। तस्मात् संवमरे प्राप्त दशमे कन्यका बुधैः। प्रदातव्या प्रयत्नेन न दोषः कालटोषतः'। कालदोषस्य विषयो राजमार्तण्डीये व्यक्तीभविव्यति। यमः । 'कन्या हादशवर्षाणि याऽप्रदत्ता ग्रहे वसेत् । ब्रह्महत्या पितुस्तस्या: मा कन्या वरयेत् स्वयम्'। महाभारते। 'विंशहर्षः षोड़शवर्षी भायां विन्देत नग्निकाम् । अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सक्तत्। महादोषः स्मृदेनमन्यथैष विधिः सताम्'। ननिकाऽनागतार्तवा अन्यथा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy