SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ उहाहतस्वम्। प्रतीक्षितु माता श्रयमाण: पुनः पुनः। उन्मत्तः किल्विषी कुष्ठौ पतितः क्लीव एव वा। राजयक्ष्मामयावीच न न्याय्यः स्वात् प्रतीक्षितम् । गोतमश्च ‘हादशवर्षाणि प्रतीक्षणं ब्राह्मणस्थ विद्यासम्बन्ध मातरि चैवं ज्यायसि जवीयान् कन्याम्य पयमेषु षड़ित्ये के' इति विद्यार्थ प्रोषितस्य ब्राझाणस्व दारा अपत्योत्पादनार्थ सदभिगममे हादशवर्षाणि प्रतीक्षेरब्रित्युका भातरि जैवमित्यनेन सर्वमतिदिष्टम् एतेनैतदवसीयते विद्याधनधर्मार्थं गतानां ब्राह्मणक्षत्रियवैश्यशूदाणां प्रमशो हादशदशाष्टषड्वर्षाणि जपणमिति प्रायश्चित्तविवेकः । रत्नाकरकशिस्तु श्रूयमाणेऽभिमुखगमनं प्रबजिते गमनस्य निवृत्तिप्रसङ्गादित्यधिकं गौतमौयं विलिख्य प्रोषिते भ्रातरि ज्येष्ठे विवाहाम्न्याधाने सं कारयितुमभिमुखगमनं जवीयसा कर्त्तव्यं कृतसन्यासे च ततो नितिरिति व्याख्यातम्। शातातपः 'लौवे देशान्तरगते पतिते भिक्षु केऽपि वा। योगशास्त्राभियुक्त च न दोष: परिवेदने'। योगशास्त्राभियुक्तो। विषयात्यन्तविरक्त इति रत्नाकरः। अतएव दक्षः 'वृत्तिहीनं मनः कृत्वा क्षेत्र परमात्मनि। एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते'। तेन विषयानासक्तमनसा जौवपरमात्मनोरमदचिन्सनविशेषो योग इति। छन्दोगपरिशिष्टं 'नाग्नयः परिविन्दन्ति न यज्ञा न तपांसि च। न च थाई कनिष्ठस्य या च कन्या विरूपिका' विकला या च कन्यकेति पाठः शातातपौये। नाग्नयः परिविन्दन्तौति ज्येष्ठाननुमत्या ,यथा उशना 'ज्येष्ठमाता यदा तिष्ठेदाधानं नैव कारयेत्। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं तथा'। वशिष्ठः। 'अग्रजोऽस्य यदा नग्निरधिकार्योऽनुजः कथम् । अग्रजानुमतः कुर्यादम्निहोत्र यथाविधि'। एतेन विवाह For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy