SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम् । १२१ मेदश्चोभादशुक्राभ्यां होनं क्लोवः स उच्यते'। एकहषण एकाण्डः पण्ड विशेष इति रमाकरः। शूद्रतुल्यानाह मनुः । 'गोरक्षकान् वाणिजिकान् तथा कारकुशौलवान्। प्रैथान् वाईषिकांश्चैव विप्रान् शूद्रवदाचरेत्'। जड़ो विकलान्तःकरण: हिताहितावधारणाक्षम इति यावदिति मिताक्षरा। 'कुण्ठः सर्वक्रियालम: कुण्ठो मन्दः क्रियासु यः' इति अमरोतः अभार्यान् शास्त्रनिषिहभायासम्बन्धान् नैष्ठिकब्रह्मचारिवानप्रस्थभिक्षुखरूपान्। नृपस्य चेति चकारेण सका. नित्यनुवष्यते। कामतः कारिणः श्रौतस्मार्त्तनिरपेक्ष्य खच्छन्दव्यवहारिणः । कुलट: कुलान्यटतौति परकुलाटनशौल इति नारायणमहामहोपाध्यायाः तेषामयमाशयः कुलं परकुलम् अटति गच्छति प्राप्नोति यो दत्तकः स कुलटः चौरानित्यत्र पौरानिति पाठे पुरजनप्रैष्थान् धनवार्द्धषिकादिवयं देशान्तरस्थितञ्च ज्येष्ठं त्वरबपि वर्षवयं प्रतीक्षेत ततश्च पूर्ववचने एतान् परिविन्दव दुष्यति इत्युक्तम् अत्र परेलक्ष. णार्थत्वात् द्वितीया तत्र देशान्तरस्थकषिसतनृपसतधनवृद्धि प्रसक्तान् प्रति वर्षत्रयादूई मिति बोद्धव्यम् अत्रापि प्रोषिते यत्र बाब्दप्रतीक्षणं तद्दिद्याधर्मधनेतरार्थप्रोषितपरं वक्ष्यमाणवशिष्ठ गोतमवचनात् अशृण्वानं प्रत्यय व्यत्ययेन अश्रूयमाणमिति परिशिष्ट प्रकाशकारः अशृण्वान इति पाठस्तु रत्नाकरे प्रोषितस्य कल्याणवार्तामशृण्वन् वर्ष प्रतीक्ष्य परिनयनं करोति तत्र समागते ज्येष्ठे कनिष्ठः परिवेदन शुद्धये परिवेदनप्रायश्चित्तस्य कच्छपादं चरेत् एवमन्यत्रापि प्रायश्चित्तसङ्कलनाऽन्वेष्या। वशिष्ठः ‘अष्टौ दशहादशवर्षाणि ज्येष्ठ भातरमनिविष्टमप्रतीक्षमाणः प्रायश्चित्तीभवतीति' तत्र लोको 'बादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः। न्याय्यः ११-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy