SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० उहाइतत्त्वम्। विष्टे अकृतविवाहे अकृताग्निहोने च निष्ठानिर्देशादेकदापि ज्येष्ठकनिष्ठाभ्यां विवाहो न कर्त्तव्यः अग्निहोत्रञ्च न कर्तव्यम्। कालादर्श वार्हस्पत्यम् ‘एकोदरप्रसूतानामकस्मिबपि वासरे। विवाहो नैव कर्त्तव्यो गर्गस्य वचनं यथा'। मत्स्य सूक्तमहातन्वेऽपि । 'एकस्मिन् दिवसे चैव सोदराणां तथैव च। युग्ममुहाहिकं वय कन्यादानदयं तथा'। पूर्ववचने वासर इत्यत्र वत्सर इति प्रोडदेशीयाः पठन्ति व्यवहरन्ति च । छन्दोगपरिशिष्ट 'देशान्तरस्थलोवैकषणानसहोदरान्। वेश्याभिषक्तपतितशूदतुल्यातिरोगिणः। जड़मूकाधबधिरकुमकुण्ठ कवामनान्। अतिवृद्धानभायांश कृषिसक्लान् नृपस्य च। धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा। कुलटोअत्त. चौरांश्च परिविन्दन दुथति। धनबा षिकं राजसेवक कर्षक तथा। प्रोषितञ्च प्रतीक्षेत वर्षवयमपि त्वरन्। प्रोषितं यद्यशृण्वानमब्दादतिसमाचरेत्। भागते च पुनस्तस्मिन् पादं तच्छुइये चरेत्' । देशान्तरपरिभाषायां वहन्मनुः । 'वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः। महानद्यन्तरं यत्र तह शान्तरमुच्यते । देशनामनदीभेदाबिकटोऽपि भवेद यदि। तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा। दशरावेण या वार्ता यत्र न श्रूयतेऽथवा'। वृहस्पतिः । 'देशान्तरं वदन्त्येके षष्टियोजनमायतम्। चत्वारिंशहदन्त्ये के विशदेके तथैव च। मुनिहयवचनोतवागादियोजनादिभेदानां सामनस्वार्थमेवं व्याख्यायते वितयवैशिध्ये विशदयोजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि चत्वारिंशयोजनान्यन्तरे एकवैशिष्ट्य चत्वारिंशदयोजनोपरि षष्टियोजनाभ्यन्तरे वाणीगिरि महानद्यन्तरित. त्वभेदाभावेऽपि वैदेश्यमिति शहिचिन्तामणिः। लौवमाह कात्यायनः । 'न भूत्रं फेनिलं यस्य विष्ठा चाम, निमन्नति। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy