SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२४ Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतत्वम् । प्रवृत्ते रजसि अविकाश्यपौ 'पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता । यस्तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः । श्रश्राडेयमपक्तियं तं विद्याद्दृषलीपतिम् । यत्तु मनुवचनम् । 'काममारणात्तिष्ठेदग्टहे कन्यर्त्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित्' । इति मनक्तगुणहौनसद्भावमात्रविषयम् । चतएव गुणवतेऽष्टवर्षन्यूनापि देयेत्याह मनुः । 'उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां कन्यां तस्मै दद्याद यथाविधि । अप्राप्तामप्राप्तविवाहप्रशस्तकालाम् । स्मृति: । ' सप्तसंवत्सरादूई विवाहः सार्ववर्णिकः 1 कन्यायाः शस्यते राजन्रन्यथा धर्मगर्हितः । राजमार्त्तण्डीये । 'अयुम्म दुभंगा नारी युग्म च विधवा भवेत् । तस्माद्गर्भान्विते युग्म विवाहे सा पतिव्रता । मासत्रयादूर्द्ध मयुम्मवर्षे युग्मं च मासत्रयमेव यावत् । विवाह शुद्धिं प्रवदन्ति सर्वे व्यासादयो ज्योतिषि जन्ममासात् । आषाढ़ धनधान्यभोगरहिता नष्टप्रजा श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्त्तिके । पौषे प्रेतवतौ वियोगबहुला चैत्रे मदोन्मादिनौ अन्धेष्वेव विवाहिता सुतवती नारी समृद्धा भवेत् । ग्रस्ते तथा युद्धे पितॄणां प्राणसंशये । अतिप्रोढ़ा च या कन्या नानुकूल्यं प्रतौक्षते । अतिवृद्धा च या कन्या कुलधर्मविरोधिनौ । अविशद्दापि सा देया चन्द्रलग्नबलेन तु' । भुजबलभीमे । 'ग्रहशडिमब्दशुद्धि शुद्धि मासायन दिवसानाम् । अर्वाक् दशवर्षेभ्यो मुनयः कथयन्ति कन्यकानाम् । दशवर्षाभ्यन्तरे शुद्धौ ग्रहाब्दादीनां विशेषोपादानात् तदूव तावमावानियमः । अत्रैव विषये 'मङ्गव्येषु विवाहेषु कन्यासंवरणेषु च । दशमासाः प्रशस्यन्ते चैत्र पौषविवर्जिताः' इति 1 राज I For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy