SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतत्त्वम् । राजमार्तण्डोक्तम् एतदेकवाक्यतया पूर्ववचनेऽविशुद्धेत्येतावमात्रविषयं न तु मलमासशुक्रास्तादिसमयाशुद्दिप्रतिप्रसवपरं तस्याः स्त्रीषु साधारणत्वेन प्रतिप्रसवास्पर्शात कत्यचिन्तामण्यादिषु गोचराद्यप्रतिप्रसवसमयाशुद्धिप्रतिप्रसवयोः १२५. प्रकरणभेदेनोपादानाच्च 'कालात्ययेऽपि कन्यायाः कालदोषो न विद्यते । इत्यङ्गिरसौतमपि तथैव 'उदगयने आपूर्यमाणे पचे कल्याणे नक्षत्रे चौड़कर्मोपनयनगोदान विवाहाविवाहः सार्वकालिकः इत्यपरे इत्याश्वलायनवचनेऽपि सार्वकालिक इत्यनेन प्रागुक्तवचनैकवाक्यतया दशाब्दोत्तरे खोक्तोदगयनादेरनियम उक्तः अतएव गर्भकृत्यादिप्रतिप्रसववन्मलमासादावतिप्रौढ़ा विवाहे प्रतिप्रसवः केनापि विशिष्य नोक्तः अङ्गिरोवचने श्रवृत्ते तीर्थगमने इति तु 'मलमासेऽप्यनावृत्तं तौर्थमानमपि त्यजेत्' इति दर्शनान्मलमासादिप्रतिप्रसवपरं स्मृत्यर्थसन्देहे स्मृत्यन्तरसंवादादेवार्थनिर्णय इति निबन्धारः 'भाविनोऽर्था भवन्त्येव हठेनानिच्छतोऽपि हि इति मत्स्यपुराणोक्तावश्यम्भाविशुभाशुभेषु ग्रहादिदोषशान्त्यर्थं होमहिरण्यादिदानं विवाहात् प्राक्कर्त्तव्यं भगवत्या रुक्मिण्या भविष्यद्दिवाई तथा दर्शनात् यथा भागवते 'चक्रुः सामर्गय जुर्मन्त्रैर्बध्वा रक्षां द्विजोत्तमाः । पुरोहितोऽथर्वविदे जुहाव ग्रहशान्तये । हिरण्यरूप्यवासांसि तिलांच गुड़मिश्रितान्। प्रादानथ विप्रेभ्यो राजा विधिविदांवरः । अतएव दीपिकायां 'ये ग्रहारिष्टिसूचका:' इत्यमेन ग्रहाणां पूर्वसिद्धपापबोधकत्वमिति न तु पापजनकत्वम् । तथाच मत्स्य पुराणम् । "पुरा कतानि पापानि फलन्त्यस्मिंस्तपोधनाः । रोगदौर्गत्यरूपेण तथैवेष्टबधेन च । तविघाताय वक्ष्यामि सदा कल्याणकारकम् ' । अतएव याज्ञवल्काः । 'देवे पुरुषकारे च कर्मसिद्धिर्व्यव For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy