________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
उदाहतत्वम्। स्थिता। तत्र देवमभिव्यक्तं पौरुष पौर्वदेहिकम्'। कर्मसिद्धिः शुभाशुभकर्मसिद्धिः पूर्वकालीनदेहेन पुरुषनिष्यत्र सुकतं दुष्कतञ्च फलोन्मुखौभूतं सुदैवं दुर्दैवञ्चत्युक्त मस्यपुराणञ्च 'प्रतिकूलं तदा दैवं पौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम्'। पौरुषेणैहिकदैहिकयागादिना उत्थानशालिनां कर्मारम्भवतां ततस अमुकस्व प्रमुकाया वा विवाहे ग्रहादिसूचनीयदोषोपशमनकाम इति हिरण्यदानादौ प्रयोज्य ग्रहहोमे तु प्राकृष्णेनेत्यादि मन्त्राः सर्ववेदसाधार याः पुराणोकत्वात् तथाच मत्स्यपुराणम् । 'आकृष्णेनेति सूर्याय होमः कार्यो द्विजन्मना। प्राप्यायखेति सोमाय मन्त्रेण जुहुयात् पुनः। अग्निम दिवोमन्त्रमिति भौमाय कौतयेत्। अग्ने विवस्वदुषषस इति सोममुताय च। वृहस्पते परिदीया रथेनेति गुरोर्मतः। शुक्रन्तेऽन्यदिति चैव शुक्रस्यापि निगद्यते। शनैश्चरायेति पुन: शबोदेवौति होमयेत्। कयानचित्र आभुवदूतीराहोरुदाहृतम्। केतु कण्वविति कुर्यात् केतूनामुपशान्तये। अतः एव भवदेवभट्टे नापि तथा लिखितम्। मत्स्य सूक्ते 'भूकम्पादेन दोषोऽत्र वृद्धिश्राद्धे कृतेऽपि वा।
अथ कन्यादानाधिकारः। विष्णुः 'पिता पितामहो भाता सकुल्यो मातामहो माता चेति कन्याप्रदः पूर्वाभावे प्रकृतिस्थः परः परः' इति प्रकृतिस्थः पातित्योन्मादादिरहितः। अप्रकृतिस्थेन पित्रादिना कृतमप्य कतमेव तदाह नारदः । 'स्वतन्त्रोऽपि हि यत् कायं कुर्यादप्रकृतिं गतः। तदप्यकतमेव स्थादस्वातन्त्रस्य हेतुतः'। पिढत्वादिना स्वतन्त्रोऽपि सन् अप्रकतिस्थत्वेन हेतुना परतन्त्रो भवति तदा तत्वतं वाग्दानादिकमकतमेव यदि तु विवाहो निवृत्तः सदा प्रधा;
For Private and Personal Use Only