________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्त्वम्।
४४३
जाम्बवता हतः । सुकुमारक मा रोदोस्तव ह्येष स्यमन्तकः' । इति विष्णु पुराणोतं धात्रेयिकावाक्यं पठेत्। भविष्योत्तरे 'भाद्रेमास्यसिते पक्षे अघोराख्या चतुर्दशी। तामुपोष्य नरो याति शिवलोकमयत्नतः'। त्रयोदश्यां दिवातन मुहतलाभ तत्रैव तदलाभे पद्मपुराणम् ‘एकादश्यष्टमौ षष्ठौ कृष्णपक्षे चतुर्दशी : अमावास्या हतीया च उपोथा: स्युः परान्विताः'। एतद्विषय एव 'शिवा घोरा तथा प्रेता सावित्री च चतुर्दशी। कुर्युक्तेव कर्तव्या कुह्वामेव हि पारणम्' इति पराशरवचनं त्रिसन्ध्यव्यापित्वेऽपि तत्रैव 'चतुर्दशौ प्रकर्त्तव्या त्रयोदश्या. युता विभो। दर्शविता न कर्तव्या राकाविद्धा तथा मुने' इति वचनात् 'त्रिसन्धाव्यापिनी या तु सैव पूज्या सदा तिथिः। न तल युग्मादरणमन्यत्र हरिवामरात्' इति वचनात्।
अथ अनन्तव्रतम्। तत्र यहिने पूर्वाह्नकाले चतुर्दशीलाभस्तहिने व्रतम् उभवदिने चेत् परदिने युग्मात् व्रतानु. छानविधिस्तत्तत्पड़ती ज्ञेयम् । ___ अथ अगस्त्याध्यदानम्। प्रमाणन्तु तिथितत्वेऽनुसन्धेयं सिंहस्थरविकर्त्तव्यत्वेन सौरमासादर: कन्यार्कसंक्रान्तिपूर्वदिनतथान्यतमे क्ताङ्गिकस्तिलकुशजलान्यादाय भोम् तत्मदित्युचार्य ओम् अद्येत्यादि सर्वाभिलषितसिडिकामोऽगस्त्यपूजनमहङ्करिष्य इति सङ्कल्पा शालग्रामे जले वा दक्षिणामुख एतत् पाद्यम् ओम् अगस्त्याय नमः । सितपुष्पाक्षतजलं शङ्खन यहोवा इदमध्यम् ओम् 'काशपुष्यप्रतीकाश अग्निमारुतसम्भव। मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते । ओम् अगस्त्याय नम एवमाचमनीयगन्धपुष्पधूपदीपनैवेद्यानि प्रत्येकं दद्यात्। 'वातापिक्षितो येन तापिच महासुरः ।
For Private and Personal Use Only