________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्यतत्वम् ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु'। इति प्रार्थयेत् ।
अथ आश्विन कृत्यम्। तत्र प्रौष्ठपयूई कष्णपक्षे प्रतिपदादिपञ्चदशकषष्ठयादिदशक एकादश्यादिपञ्चकत्रयोदश्यादित्रिकतिथिरूपकल्पचतुष्टान्यतमेषु प्रतितिथिषु श्राई कर्तव्यम् एकैकस्यास्तिथे: पूर्वदिने पूर्वदिने श्राद्धप्रशस्त काललामे श्राद्धं कृत्वा परदिने श्राद्धं न कार्यम् एवमेव दिने उभय. तिथिलामे श्राइवयं कर्तव्यम्। तत्र केवलत्रयोदश्यां पूर्वदिने अपराह्न श्राद्धं कृत्वा परदिने मघायुक्तत्वेन तस्यां श्राद्ध कर्तकव्यम्। यदि तु एकस्मिन् दिने मघायुक्तत्रयोदशीलाभस्तदा तन्त्रेणैव मधुपायसयुक्तेन तदलामे केवलानेनापि श्राद्ध कर्तव्यम्। तत्र पुत्ववता पिण्डरहितमेव श्राई कर्तव्यं तेनैव श्राद्देन पक्षश्राद्धसिद्धिः अविभक्तमाभिरपि मघा त्रयोदशौ. श्राद्धं पृथक् कर्त्तव्यम्। कान्यास्थ कृष्णपक्षत्वेनापि सकत् श्राद्धं नित्यं तत्र पक्षचाहकरणे तन्त्रत्वादेव सिद्धिः। कन्यास्थे रवी षोड़शपिण्ड दानम् अमावास्यायां कार्यम् ।
आखिनकृत्ये दुर्गापूजा नित्या काम्या च ॥ अथ दुर्गोत्सवः ॥ तत्र बोधनं पौर्णमास्यन्ताश्विन कृष्णपक्षे आर्द्रानक्षत्रयुक्तायां केवलायां वा नवम्यां पूर्वाहू दिवामात्रे वा उभयदिने तथाविधलाभे पूर्वदिने युग्मात्। प्रतिपदादिकल्पे उभयदिने पूर्वाह्न प्रतिपन्नामे पूर्वदिने षष्ट्यादिकल्पे तु प्रातःपूजनं षष्ठयामारभ्येत्युल्लेख्यम् । सप्तम्यादिकल्पेऽपि तथा। अष्टम्यां पूजाङ्गोपवास: पुनवता कार्य: किन्तु हविष्यान्न भोक्तव्यम्। यदि प्रतिमासमष्टम्पवासः क्रियते तदा पुत्रबता कार्यः तस्य धनार्थिना प्रतिमासकर्तव्यत्वेनारम्भोऽपि कत्तुं शक्यते पारणन्तु मत्यमांसनैवेद्यैर्दुगां संपूज्य मल्यादिना
For Private and Personal Use Only