SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४४५ कर्त्तव्यं यदि तद्दिने नियमान्मांसभोजनं निषिद्धं तदा मांसादिकं विनापि । सन्धिपूजायान्तु अष्टमोशेषदण्ड नवमीप्रथमदण्डात्मकः कालः तत्र महाष्टमौवत् पूजादि वलिदान नवमौदण्डे न तु अष्टमीदण्डे तत्र यदि षष्टिदण्डात्मिकाष्टमी तदा तहिने अष्टमीपूजां विधाय तत्परदिने श्रष्टमौनवम्योः सन्धिपूजा । यदि तु परदिने मुहर्त्तान्यूननवम्यलाभस्तदा महानवमीपूजापि तहिने ताट्टगुलामे तु परदिने यदा महाष्टमोदिन एवं तिथिक्षयः तदा तद्दिन एव महाष्टमीपूजा सन्धिपूजा महानवमी पूजा काया । श्रईरात्रपूजा तु यहिने अर्धरात्रे महाष्टमौलाभस्तद्दिने फलभूमाधिना पूर्ववत् कार्यं यदि उभयदिने तथाविधा तदा पूर्वदिन एवं विस जनन्तु श्रवणयुक्तायामयुक्तायां वा उदयगामिन्यां मुहर्त्तान्यूनायां दशम्यां कुय्यात् । उभयदिने तल्लाभे पूर्वदिने यदि षष्टिदण्डात्मिका नवमौ तत्परदिने मुहर्त्तान्चनापि श्रवणयुक्त दशमौ तदा षष्टिदण्डात्मिकायां नवम्यां पूजां विधाय तत्परदिनेऽनुदयगामिन्यां श्रवणरहितायामपि विसर्जनमिति I श्रश्विने दुर्गापूजा नित्या काम्या च सा ग्रन्थगौरवभिया न लिखिता । अथ कोजागरकृत्यम् । प्रमाणन्तु तिथितत्त्वे ऽनुसन्धेयम् ॥ यहिने प्रदोषनिशोथोभयव्यापिनी पौर्णमासौ तहिने कोजागरक्कत्यम् । उभय व्याप्त्यानुरोधात् । यदा तु पूर्वदिने निशोथव्याप्तिः परदिने प्रदोषव्याप्तिस्तदा पूर्वेद्युस्तत्कृत्यं प्रधानपूजाकालव्यात्यनुरोधात् यदा तु पूर्वेद्युर्निशीथ व्याप्तिः परेद्युर्न प्रदोषव्याप्तिस्तदा सुतरां पूर्वेद्युस्तत्कृत्यम् । तत आश्विन पौर्णमास्यां कृताह्निकः प्रदोषसमये कुशतिलजला - न्यादाय ओम् तत्सत् श्रम् अद्येत्यादि द्वारोड भित्त्यादिदेवता: ३८-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy