________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४६
कृत्य तत्त्वम् ।
प्रीतिकामो हारोड भित्त्यादिदेवतापूजन महं करिष्ये इति सङ्कल्पा शालग्रामे घटादिस्थजले वा एतत् पाद्य द्वारोड - भित्तिदेवताभ्यो नमः एवम् श्रर्थ्याचमनीयगन्धपुष्पधूपदीपनैवेद्य पुनराचमनीयानि दद्यात् । गन्धादीनि वा गन्धपुष्प वा तत्र पूजने पत्रमपि नैवेद्ये फलमपीति विशेषः एवं प्रणवादिनमोऽन्तैस्तत्तन्नामभिर्हव्यवाहनादिपूजनं यथा हव्यवाहनाय नैवेद्ये तु यवाचत तण्डुलचूर्णघृतशालितण्डुलाः पूर्णन्दवे नैवेद्ये तु दुग्धपायसौ सभाय्य रुद्राय स्कन्दाय नन्दौखराय मुनये गोमान् पुरुषः सुरभये छागवान् हुताशनाय मेघवान् वरुणाय हस्तिमान् विनायकाय अश्ववान् रेवन्ताय सर्वैरेव वलिकुम्भाय ओम् तत्सत् ओम् पद्येत्यादि विभूतिकामो लक्ष्मीं पूजयिष्य इति सङ्कल्पा 'पाशाक्षमालिकाम्भोजसृणिभिर्याम्यसौस्ययोः । पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् । गौरवणी सुरूपाञ्च सर्वालङ्कारभूषिताम् । रौकापद्मव्यग्रकरां वरदां दक्षिणेन तु' । पाशेत्यादिदक्षिणे पाशाक्षमालिकाभ्यां वामे पद्माङ्गशाभ्यां भूषितां वामकरे हेमपद्म' दक्षिण करे वरं दधतीत्यर्थः इति आदित्यपुराणीयं ध्यात्वा एतत् पाद्यम् श्रम् लक्ष्मै नमः एवमर्ष्याचमनीयगन्धादि एते मनारिकेलपृथुकाः एतत् पुनराचमनीयं ताम्बूलं वस्त्रं पुनराचमनीयञ्च प्रत्येकं दद्यात् । ओम् 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपत्रानां सा मे भूयात् त्वदर्चनात्' । इति पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् श्रम् 'विश्वरूपस्य भार्या त्व' 'पद्म पद्मालये शुभे । सर्वतः पाहि मां देवि ! महालक्ष्मि नमोऽस्तु ते । तुलसीझिण्टोकाञ्चनपुष्पैर्न पूजयेत् । वाद्यान्तरासत्त्वे घण्टां न वादयेत् । चतुर्दन्तगजारूढ़ो वज्रपाणिः पुरन्दरः । शचीपतिश्च ध्यातव्यो
ततः
For Private and Personal Use Only