________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्यतत्वम् ।
४४७
नानाभरणभूषितः' इति आदित्यपुराणीयं ध्यात्वा एतत् पाद्यम् प्रोम् इन्द्रस्तु महसा दीप्त: सर्वदेवाधिपो महान्। वजहस्तो महावाहुस्तस्मै नित्य नमो नम:' ओम् इन्द्राय नमः प्रोम् 'शक्रः सुरपतिश्चैव वज्रहस्तो महाबलः । शतयज्ञाधिपो टेवस्तुभ्यमिन्द्राय वै नमः' इत्यनेनाध्य दद्यात् एवं पूर्ववदा . दिना पूजयित्वा। प्रोम् 'विचित्रैरावतस्थाय भावत्कुलिश. पाणये। पौलोम्यालिङ्गितागाय सहस्राक्षाय ते नमः' इत्यनेन पुष्पाञ्जलि त्रयं दत्त्वा प्रणमेत् । तत: कुवेरमावाह्य एतत् पाद्यम् ओम् कुवेराय नमः। एवमादिभिः संपूज्य ‘धनदाय नमस्तुभ्यं निधिपद्माधिपाय च। भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः'। इत्यनेन पुष्पाञ्जलिना नि:संपूज्य प्रणमेत्। ततो दक्षिां दद्यात् प्रणमेत् । तहिने बालवृद्धातुरैर्विना दिवा न भोक्तव्यम् आमिषं न भोक्तव्यं नारिकेलचिपिटकादिना ब्राह्मणान् बन्धश्च परितोष्य स्वयञ्च तद. श्रीयात्। ततय गन्धपुष्पाद्यलङ्गतोऽक्षैः क्रीड़ा कुर्वन् पश्यन् वा जागरणं कुर्यात्।
अथ कार्तिक कृत्यम्। पद्मपुराणे 'तुलामकरमेषेषु प्रातःनानं विधीयते'। तत्र सङ्कल्प: अरुणोदयकाले मज्जनं कृत्वा प्राचम्य प्रोम् तत्सदद्य कार्तिके मासि अमुकपक्षेऽमुकतिथौ श्रारभ्य तुलास्थरविं यावत् प्रत्यहममुकगोत्र: श्री अमुकदेवशर्मा विष्णुप्रीतिकाम: प्रातःस्नानमहं करिष्ये इति मङ्कल्पा यथोक्तविधिना इतिकर्तव्यतां विधाय प्रोम् 'कार्तिकेऽहं करिष्यामि प्रातःसानं जनार्दन !। प्रीत्यर्थ तव देवेश दामो. दर मया मह' इति नायात्। मया लक्ष्ममा प्रतिदिनसङ्कल्प तु प्रारभ्य तुलास्थरविं यावत् प्रत्यहमिति न वक्तव्यम् । किन्तु मासौत्यनन्तरं तुलास्थरवावित्यधिकं वक्तव्यम् । चान्द्रमान
For Private and Personal Use Only