________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२८
छन्दोगवृषोत्सर्गतत्त्वम् ।
स्योत्तम्भनमसीति मन्त्रेण जलाशयमध्ये चिपेत् ततस्तत्रैव खाते शाहलगोमयदधिमधुकुशमहा नदीजलपञ्चग्नानि । ओम् येवामौरोचनेदिव इति मन्त्रेण चिपेत् । श्रम् ध्रुवं ध्रुवेण मनसा इत्यादिना मन्त्रेण यष्टिमभिमन्वा यूपवचेति मन्त्रण जलमध्ये आरोपयेत् । ततो जलमातृः पूजयेत् । हियं पूर्वस्यां श्रियमाग्नेय्यां शचीं दक्षिणस्यां मेधां नैऋत्यां श्रां पश्चिमायां विद्यां वायव्यां लक्ष्मीमुत्तरस्यां सरखतीमैशान्यां विद्यामधो लक्ष्मीमूर्डे पाद्यादिभिः पूजयेत्ततोऽग्नि प्रदक्षिणीकृत्य सूर्य्यादिद्वाविंशद्देवताः पूजयेत् । वरुणं क्षमखेति वरुणं चमापयेत् । कापिलं 'शङ्खभेरोनिनादैश्व तथा वै चीरधारया' । जलाशयं वेष्टयेदिति शेषः । प्रतिष्ठाजन्तरं मात्स्ये । ' ततः सहस्रं विप्राणामथ वाष्टशतं तथा । ओजयेच यथाशक्त्या पञ्चाशद्दाथ विंशतिम् ।
इति श्रीरघुनन्दन भट्टाचार्यविरचितं जलाशयोत्सर्ग
प्रमाणतत्त्व समाप्तम् ।
छन्दोगवृषोत्सर्गतत्त्वम् ।
प्रणम्य सच्चिदानन्द' परमात्मानमीश्वरम् । मुनीन्द्रानां स्मृतेस्तत्त्व' वक्ति श्रीरघुनन्दनः ॥ अथ तत्र जगन्नाथं नत्वा छन्दो विदां मुदे । वृषोत्सर्गप्रमाणानि वक्ति श्रीरघुनन्दनः ॥ तत्र कालमाह छन्दोगपरिशिष्टम् । छन्दोगपरिशिष्टम् । 'कार्त्तिक्यामयने चैव फाल्गुन्यामष्टकासु च । श्राषाव्यां विषुवे चैव पौष्ण आश्व
For Private and Personal Use Only