SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम् । ५२० यथाऽष्टौ नामान्याम्म्रस्य पत्रे कृत्वा तु यत्नतः । तानि च गारुड़े | 'अनम्तो वासुकिः पद्मो महापद्मोऽथ तचकः । कुलीरः कर्कट : मोष्टौ नागाः प्रकीर्त्तिताः । ततव अनन्त वासुकि कर्कटक पद्म महापद्म तचकशङ्खकुलीराणां नामान्याम्म्रपत्रे लिखित्वा कुम्भमध्ये निक्षिप्य गायत्रा गोमूत्रेण वा छन्दसा मथामीति रघुनाथष्टतमन्त्रेण आलोय यस्य नामोत्तिष्ठति तं यट्यां समावाह्यानेन नागेन अथ जलाशयस्य रक्षाकर्त्तव्येति ब्राह्मणान् श्रावयेत् । हयशौर्षे 'वैल्वकं वारुणचैव पुत्रागं नागकेशरम् । वकुलं चम्पकञ्चैव विषश्चैवाथ खादिरम् । एतेषामेव दारूणां नागयष्टिः प्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेपितम् । तथाच वृहस्पतिः 'शूलचक्राङ्गितं कृत्वा स्थापयित्वा जलाशये । दादशाङ्गुलमानन्तु वापौ चक्रं प्रकल्पयेत् । षोड़शं पुष्करिण्यान्तु विंशतिन्तु सरोवरे । सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम् । चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम् । शतहस्ता भवेद्दापी द्विगुणा पुष्करिणौ मता । त्रिगुणन्तु सरोमानमत ऊर्द्धन्तु सागरः' । ततो द्वादशपञ्चदशविंशत्येक विंशत्यन्यतम कनिष्ठाङ्गुल्यवच्छिन्नहस्तप्रमाणयष्टिं वच्यमाणमन्त्रेण स्त्रापयेत् । गन्धद्वारेति गन्धवारिणा । श्रम् भद्रं कर्णेभिरिति तैलहरिद्रया ओम् काण्डात् काण्डादिति दूर्वाभिः श्रम् द्रुपदादिवेत्यादिना सप्तमृद्भिः । श्रम् मधुवाते टचा पञ्चामृतेन श्रोम् याः फलिनौति फलोदकेन श्रोम् युवा सुवासा इत्यादिना क्षुद्रघण्टिकायुक्तां पताकां यच्यां बध्नीयात्। ओम यष्ट्यै नम इति पाद्यादिना पूजयेत् पुष्पाद्यलङ्गतां यष्टिं कन्दरसमीपे नयेत् गुरुस्तु शङ्खादिनिःखनै राजतवरुणप्रतिमाम् उत्तिष्ठेति उत्थाय प्रदचिणत्रयं क्वत्वा आपोहिष्ठेति मन्त्रत्रयेण वरुण, For Private and Personal Use Only ·
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy