________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
जलाशयोत्सर्गतत्त्वम्।
प्रष्टचेतनोद्देश्यकत्ववदप्रकष्टचेतनोद्देश्यकत्यागत्वमपि तत कोटादेर्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतवत्वाजनकत्यागरूपत्वादस्य यागत्वम्। अतएव जलाशयोत्सर्गमुपक्रम्य मल्यपुराणेऽपि प्राप्नोति तयागबलेन भूय इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्खत्वदूरीकरणेन नद्यादि. वत् साधारणोकतम् अतएव 'सामान्यं सर्वभूतेभ्यो मया दत्त. मिदं जलम्। रमन्तु सर्वभूतानि नानपानावगाहनैः' । इति मन्त्रलिङ्ग नोपादानं विना कस्यापि खत्वमिति। ततधान्य. यागवदुत्तरप्रतिपत्तेरश्रुतत्वात् साधारणजलस्य परिग्रहमात्रेण गोतमोलेन दातुः स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामिवात्तव नानादावदोषः। तथाच गोतमः 'खामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याविज्यं लब्ध पतियस्थ विजितं निर्दिष्ट वैश्यशूद्रयोः' इति परिग्रहोऽनन्यपूर्वस्य जलढणकाष्ठादेः स्वीकार इति मिताक्षरा। ऋक्थाधिकारी व्यतमाह आपस्तम्बः ‘दायाद्यं शिलोञ्छो चान्यच्चापरपरिग्टही. तमिति'। अपरपरिग्टहीतम् अन्यास्त्रोक्तम् अस्वामिकमिति यावत् निर्विष्टं वेतनलब्ध निर्देशो भृतिभोगयोरित्यमरसिंहविकाण्ड शेषात्। हयशौर्षे 'आपोहिष्ठेति तिमृभिः पञ्चगव्य विनिक्षिपेत् । तीर्थतोयं तथा पुण्य शान्तितोयं हिजैः कृतम् । गोकुलं प्रार्थयेत् पसात् हिजान् वेदविदस्तथा। ततोऽत्र भोजयेत् हिनान् दद्यात्तेभ्यश्च दक्षिणाम् । एतत् पर्यन्तं कूपेऽपि। कापिले 'नागानामष्टनामानि लिखितानि पृथक पृथक् । ततः कुम्भे च निक्षिप्य गायत्रया च विलोद्य वै। उहरेत् पत्रिकामेकां तत्र वै नागमोक्षयेत् । यस्य नामोहरेहस स वै जलाधिपः स्मृतः। तं वै संपूज्य गन्धाोर्दद्यात् बोरच पायसम्'। पत्राण्यानस्य। योगोखरतवचनात्
For Private and Personal Use Only