________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्त्वम् ।
हि सः' धनखामिनमात्मानं सन्तारयति दुस्तरमिति शेषाचे स्कान्दै विशेषः। गोतमः ‘अन्तर्जानुकरं कृत्वा सकुशन्तु तिलोदकम्। फलांशमभिमन्धाय प्रदद्याच्छ्रयान्वितः' । उदकस्तुतिमभिधायाह हारौत: 'तस्मादभिरवोक्ष्येतद् दद्यादालभ्य एव च' इति अवाक्ष्य प्रोक्येति रत्नाकरः अत्र यद्यपि 'उत्तानेन हस्तेन प्रोक्षणं समुदाहृतम्। न्युजताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्' इति वर्द्धमानतेन विरुद्धम् । अतएव कुसुमाञ्जलौ प्रोक्षणाभ्य क्षणादिभिरिति भेदेनोक्त' तथापि 'यस्य यद् दीयते वस्त्र मलङ्कारादिकाञ्चनम्। तेषां देवतमुच्चार्य कत्वा प्रोक्षण पूजने। उत्सृज्य मूलमन्त्रे ग प्रतिनाम्ना प्रतर्पयेत्' इति कालिकापुराणायाख्यानेऽपि न शास्त्रविरोध: वस्तुतस्तु उभयदर्शनाद्दे कल्पिकम् पालभ्य पाणिना स्पृष्ट्वा । आपस्तम्बः 'सर्वाण्यटक पूर्वाणि दानानि यथा शुतिवौहार' इति अन्वाहार्य दानादौ यथा श्रुति: यावदेव श्यते तावदेव कुर्यात् वौहार यज्ञ। नोदकपूर्वतानियमः इति कल्पतरू. रत्नाकरौ अन्नाहार्यममावास्यावाद्धम् एवञ्चापस्तम्बसूत्रैकवाकात्वात् यथाश्रुतिवौहारः इति जैमिनिसूत्रेऽपि श्रुतिः शाब्दी व्यत्पत्तिः तेनोत्पत्तिवाक्योरर्थः श्रुतः स एव बिनि. योगवाक्ये ग्राह्य इति सूत्रार्थः। न तु श्रुतैरेव शब्देर्वाक्यरचना कार्येत्यर्थः मूलभूतश्रुत्यन्तरकल्प नापतेरदृष्टावंता: पत्तेच। ततश्च सङ्कल्यादिवाक्ये सङ्कल्पविषयोभूतस्यार्थस्याभिलप्यमानत्वादभिलापे तु तत् वाचकसर्वशब्दानां सामात् श्रुतशब्दस्य नियमो नास्ति अन्यथा विश्वजिता यजैते. त्यादी स्वर्गकाम इत्यभिलापो न स्यादश्रुतत्वात् तथा 'कपिल्लाकोटिदानात्तु गङ्गामानं विशिष्यते' इति ब्रह्माण्ड पुराणात् कपिलाकोटिदानजन्य फलाधिकफलप्राप्तिकाम इति शिष्टानु
For Private and Personal Use Only