SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३० मठप्रतिष्ठादितत्त्वम् । 'यानवाह मदानेन सर्वकालं सुखं लभेत्' । यानस्य चतुदौलादे: सर्वकाल सुखित्वभवनं फलं वाहनस्य उष्ट्रादेस्तथा । 'शिविकां ये प्रयच्छन्ति तेऽपि यान्त्यमरावतीम्' । शिविकाया दोलाया अमरावतीगमनं फलम् । 'राजा भवति लोकेऽस्मिन् छत्र' दत्त्वा द्विजोत्तमे । नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिगवेत्' । छत्रस्य एतल्लोकराजत्वरिपुजदुःखाप्राप्तिसंग्राम रिपु जिवं फलम् । 'तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात् पराम्' । तालवृन्तस्य परमनितिप्राप्तिः फलम् । तथाचामरदानेन विमानमधिरोहति । यथेष्ट' तेन लोकेऽस्मिन् विचरत्यमरप्रभुः । चामरस्य विमानकर णकयथेष्ट लोकविचरणामरप्रभुत्वम् । 'माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा दत्त्वा कामनां पात्रतां व्रजेत्' । माल्याधारस्य कामपात्रत्वम् । एवं धूपगन्धाधारयोश्च । 'समुद्रजातपात्राणि दत्त्वा वै तैजसानि च । पात्रोभवति कामानां विद्यानाञ्च धनस्य 'च' । समुद्रजातपात्रस्य कामविद्याधन पात्रत्वम् । एवं तेजसस्य च । 'गन्धतैलादिद्रव्याणि सुगन्धीनि शुचीनि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते' । गन्धतैलस्य गन्धर्वसहित मोदमानत्वं तत्प्रतिपत्तिमाह दानरत्नाकरे स्कन्दपुराणं 'यत्किञ्चिद्दयमौशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णवे वाथ तदनन्तफलं स्मृतम्' । यत्किञ्चिद्देयं दानाह वस्तु ईशानमुद्दिश्य त्यक्त विष्णवे वा त्यक्तं पञ्चाद ब्राह्मणाय प्रदीयते । प्रतिपाद्यते तदनन्तफलं तथाच मत्यसूत्रम् । 'देवे दत्त्वा तु दानानि देवे दद्याञ्च दक्षिणाम्। तत्सर्वं ब्राह्मणे दद्यादन्यथा निष्फलं भवेत्' । दत्त्वेत्यव देयानीति वाराहोतन्त्र पाठ: ण्वञ्च प्रतिपत्तिश्रवणात्तदभाव एव सुमतूक्तं प्रायथितम् । तद् यथा देवद्विजद्रव्यापहर्त्ताse Co. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy