________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्त्वम् ।
६३१
।
'
निमग्नोऽघमर्षणमावर्त्तयेत् । श्रघमर्षणमावर्त्तनञ्च द्रव्यतारतम्यात् कथं योगिनोतन्त्रम् । 'देवोपभुज्यमाने तु मणिमुक्ता सुवर्णानां देवे दत्तानि यानि च । न निर्माल्यं द्वादशाब्द ताम्रपात्र तथैव च । पटौ घाटी च षण्मासेनैवेद्यैर्दत्तमाचतः । मोदकं कषरचैव मासार्डेन महेश्वरि । पट्टवस्त्र' त्रिमासञ्च यज्ञसूत्र' त्वहः स्मृतम्' । त्रिमासमित्यत्र त्रियाममिति पाठान्तरं 'यावदुष्णं भवेदन्नं परमानं तथैव च। विसर्जनीयं देवे तु विसर्जनमनन्तरं' विसर्जनं तदीयद्रव्यप्रतिपत्तिव्यवहारः श्रव नौराजनविधिमाह पूजारत्नाकरे देवीपुराणम् | 'भक्त्या पिष्टप्रदीपाद्यैश्वताश्वत्यादिपल्लवैः । श्रोषधीभिश्व मेध्याभिः सर्ववौजैर्यवादिभिः । नवम्यां पूर्वकालेषु यात्राकाले विशेषतः । यः कुय्यात् श्रडया वीर देव्या नीराजनं नरः । शङ्खभेय्र्य्यादिनिनदैर्जयशब्देव पुष्कलैः यावतो दिवसान् वौर देव्यै नीराजनं कृतम् । तावत्कल्प सहस्राणि स्वर्गलोके महीयते । यस्तु कुय्यात् प्रदीपेन सूर्यलोकं स गच्छति' । पर्वकाले उत्सवकाले देव्यास्त्रोत्वमविवचितम् । तथाचारात् प्रतिष्ठायामाभ्युदयिकमाह राजमार्त्तण्डः । 'पुत्रोत्पत्तौ सदा श्राद्धमन्त्रप्राशनि के तथा । चूड़ाकार्य्यं व्रते चैव नाम्नि पुंसवने तथा । पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतत् वृद्धिकरं नाम गृहस्थस्य विधीयते' | वृद्धिकरं श्राहमित्यर्थः । गोभिल: 'वृषिपूर्तेषु युग्मानाशयेत् । प्रदचिणमुपचारः यवेस्तिलार्थ इति वृद्धिराशास्यमानार्थलाभ: पुरुषसंस्कारादिव । पूर्त्तमाह रत्नाकरे जातूकर्ण: । 'वापीकूपतड़ागादिदेवतायतनानि च । अनप्रदानमारामाः पूतंमित्यभिधीयते । अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् । आतिथ्य वैश्वदेवच इष्टमित्यभिधीयते । ग्रहोपरागे यहानं
For Private and Personal Use Only