SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ एकादशीतत्त्वम् । पूजा घृणा शौचं सत्य मिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाच तत्सर्वं वृत्तमुच्यते' । भक्तिव नवधा 'श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इति पुंसार्पिता विष्णो भक्तिचेववलक्षणा' । तथा 'कथं विना लोमहर्षं द्रवता चेतसा विना विनानन्दाकलया शक्त्या विना शमः । वाग्मद्गदा द्रवते यस्य यस्य चित्त रोदित्यभीच्या हसति क्वचिश्च विलज्ज उहायति नृत्यते च मक्तियुक्तो भुवनं पुनाति । वराहपुराणे । 'संस्मृतः कोर्त्तितो वापि दृष्टः स्पृष्टोऽथवा प्रिये । पुनाति भगवतचाण्डालोऽपि यदृच्छया । एतत् ज्ञात्वा तु विद्वद्भिः पूजनौयो जनार्दनः । वेदोक्तविधिना भद्रे आगमोक्रेन का सुधीः । सुधीरिति पृथिवो सम्बोधनम् । तथा 'यावत् सर्वेषु भूतेषु महावो नोपजायते । तावदेवमुपासीत वाचन: कायकर्मभिः । हरिवंशे वलिं प्रति भगवद्वाक्यं 'पुण्यं मन्त्रेषि यच्च मद्भक्तद्वेषिणस्तथा । तत्सर्वं तव दैत्येन्द्र मत्प्रसादानविव्यति' । अत्राङ्गिरसौ । सर्वपापप्रसक्तोऽपि ध्यायत्रिमिषमच्छुतम् । पुनस्तपस्वी भवति पंक्तिपावनपावनः' । मारुड़े 'यददुर्लभं यदप्राप्य मनसो यत्र गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः । विष्णुपुराणम् । 'ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संको केशवम्' । योगियाज्ञवल्काः । 'ध्यात्वा प्रणवधूर्वन्तु दैवतन्तु समाहितः । नमस्कारेण पुष्पादि विन्यसेत्तु पृथक् पृथक्' । श्राग्नेये । 'तल्लिङ्ग: पूजयेन्मन्त्रैः सर्व देवान् समाहितः । धावा प्रणवपूर्वन्तु तत्रान्ना सुसमाहितः । नमस्कारेण पुष्पादि विन्यसेत्तु पृथक् पृथक् । मन्त्रतन्त्रप्रकाशे मन्त्रमधिकृत्य । नमोऽन्ते न नमो दद्यात् स्वाहान्ते हि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy