________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। हरिः। गृहे लिङ्गहयं नार्थं गमेशयमैव च। शक्तित्रयं तथा शङ्ख मत्यादिदशकाङ्कितम्। दो घडी नार्चयेश्चैव शालग्रामशिलाहयम्। हे चक्रे हारकायान्तु तथा सूर्यहयं बुधः। एतेषामचनानित्यमुद्देमं प्राप्नुयादग्रही'। एकादशस्कन्धेऽपि। 'उहासावाहने नस्तः स्थिरायामुड़वार्चने । अखिरायां विकल्पः स्वात् स्थण्डिले तु भवेद्दयम् । विष्णोरचनमुपक्रम्ब बौधायनः। 'प्रतिमास्थानेष्वाखग्नौ आवाहनविसर्जनवर्जम्'। पति रखाकरे। 'निग्धा तु श्रीकरी नित्य रक्षा दारिद्रदायिका। कृष्णा भोगवती नित्य स्थूला एकान्तदायदा। कपिला दहते पापं ब्रह्मचर्येण पूजिता'। दायदा धनदा। तथा 'व्यात्तानना तथा भग्ना विषमा वक्र. चक्रिका । बैकचक्रन भग्नारं दद्गुणं मुखकालिमम् । नृसिंहमूर्तिनवक नार्चयेच सदा रहो। शायिता न प्रचलते यस्मिन् देशे च संस्थिता। तस्यास्तदासनं विद्धि ततो मूत्ति प्रकल्पयेत्'। तथा 'संवारन्तु यः कुर्यात् पूजां स्पर्शनदर्शने। विना साधन योगेन मुचते नात्र संशयः। भक्त्या वा यदि वा भक्त्या चक्र पूजयते नरः। अपि चेत् सुदुराचारो मुच्यते नात्र संशयः' । लिङ्गपुराणम्। 'कामासक्तोऽपि नैवेव भक्तिभावविवर्जितः। शालग्रामशिलां पुत्र योऽर्चयेत् सोऽचुतो भवेत्। शालग्रामशिला यत्र तत्तीर्थ योजनदयम्। लच दानच होमच सर्वं कोटिगुणं भवेत्। भक्तिरुपास्यत्वेन निर्णयः। भावः बहा भास्त्रार्थे दृढ़प्रत्ययरूपा। अन्या भतिसवश्यको। तथाच भागवते। 'नालं हिजत्वं देवत्वसुषित्व' वा सुरात्मजाः। प्रौणनाय मुकुन्दस्य न वृत्तं न बहुचता। न दानं न तपो नेज्या न शौचं न व्रतानि च । यीयवेऽमलया भक्त्या हरिरन्यदिडम्बनम् । वृत्तं यथा 'गुरु
For Private and Personal Use Only