SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्वम् । १७१ 'अन्योन्यमेदो भ्रातृणां सुहृदा वा वलान्तक । भवत्यानन्दकद्देव द्विषतां नात्र संशयः'। अव सर्वेच्छया भारदेन सह. वास उक्तः। विभागस्तु न तथा। यथा विभागं प्रक्रम्य कात्यायनः। 'अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् । न्यसे युबन्धुमित्रेषु प्रोषितानां तथैव च। अप्राप्तव्यवहाराणां बालानां यस्तु स्वयोग्यतया पित्रादिधने निष्पृहः स तण्डुलप्रस्थादि दत्त्वा तत्पत्रादेर्दरन्ततानिरासाय विभजनीयः । यथा मनुः । 'भ्रातृणां यस्तु नेहेत धनं शत: खकर्मणा । स निर्भाज्यः स्वकादंशात् किञ्चिहत्त्वोपजीवनम्'। कात्यायनः। 'दृश्यमानं विभज्येत गृहक्षेत्र चतुष्पदम्। गूढ़ट्रव्यादिशङ्कायां प्रत्ययस्तव कीर्तितः'। प्रत्ययो दिव्यम् । एतदेव स्पष्टयति । 'एहोपस्करवाह्यास्तु दोह्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते कोषं गूढ़ेऽब्रवीद् भृगुः'। गृहोपस्करः उदूखलादि कर्मिणो दासादयः कोषो दिव्य विशेषः । स तु दिव्यतत्त्वेऽनुसन्धेयः। प्रसिद्धमन्यत्। नारदः । येषान्तु न कताः पित्रा संस्कारविधयः क्रमात् । कर्तव्या भ्राटभिस्तेषां पैलकादेव तद्धनात् । अविद्यमाने पित्रथै स्वांशादुकृत्य वा पुनः। अवश्य कार्याः संस्काराः धाढभिः पूर्वसंस्कृतैः' । कन्याभ्यस्तु विवाहोचितद्रव्यदानमाह देवलः। 'कन्याभ्यस पिटद्रव्याहे यं वैवाहिक वसु । अपुत्र कस्य कन्या स्वा धर्मजा पुनवहरेत्। विष्णुः । 'अनढ़ानान्तु कन्यानां सहत्तानुसारेण संस्कारं कुर्यात्। एवं तुरीयांशदान प्रतिपादकमपि विवाहोचितद्रव्यदानपरम् । पिटव्यातिरिक्तानामपि संस्कर्तृत्वमाह दैतनिर्णयामृतस्तस्मृति: 'अष्टौ संस्कारकर्माणि गर्भाधानमिव स्वयम्। पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy