SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ दायतत्त्वम् । तथा अथ विभागानधिकारिणः । श्रापस्तम्बः । 'सर्वे हि धर्मयुक्ता भागिनो द्रव्यमर्हन्ति । यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीत' इति ज्येष्ठोऽपि पुत्र इति शेषः । तथाच बृहस्पतिः । ' सवर्णाजोऽप्यगुणवान् नाहः स्यात पेटके धने । तत्पिण्डदा: श्रोत्रिया ये तेषां तदभिधीयते । तत्पिण्डदाः धनिपिण्डदाः अतएव श्रोत्रिया इत्युक्तम् अगुणवान् गुणविरुद्ध दोषवान् अगुणवदुग्रासाच्छादनदातार इति रत्नाकरः एतन्मतेऽपि सुतरां धनिपिण्डदातृत्व' प्रतीयते । 'यथा अलं कुम्प्लवेन तरन्मज्जति मानवः । पिता कुपुत्रेण तमस्यन्धे निमज्जति' । कात्यायनः । ' यज्ञार्थ द्रव्यमुत्पन्न तस्मात् द्रव्यं नियोजयेत् । स्थानेषु द्रव्ययोगेषु न स्त्रीमूर्खविधर्मिषु' । स्त्रौति पत्नत्रादिविशेषविहिरीतरसपिण्डस्त्रीपरं तथा 'शास्त्रशौर्य्यादिरहितस्तपोदानविवर्जितः । आचारहौमः पुत्रस्तु मूत्रोच्चार समस्तु सः । शङ्खः । 'अकृत्वा प्रेतकार्याणि प्रेतस्य धनहारकः । वर्णानां यद्दधे प्रोतां तदुव्रतं नियतश्चरेत्' । देवलः । 'मृते पितरि न क्लीवकुष्ठान्मत्तजड़ान्धकाः । पतित: पतितापत्य लिङ्गो दायांशभामिनः । तेषां पतितवजेभ्यो भक्तवस्त्रं प्रदौयते । तत्सुता: पितृदायांशं लभेरन् दोषवर्जिता:' । जड़ोधर्मक्कृत्ये निरुत् साहः अन्धो जन्मान्धः जात्यन्धवधिरौ तथेति मनुवचनात् लिङ्गौ कपटव्रतधारौ । नारदः । 'पिटि पतितः चण्डी यच स्यादौपपातिकः । औरसा अपि नैतेऽशं लभेरन् चेत्रजाः कुतः । पितृद्दि पितरि जीवति तत्ताड़नादिक्कत् मृते तु तत्श्राहादिविमुखः । चौपपातिकः उपपातकैः संसृष्टः कल्पतरुक्ता तु औपपातिक इत्यत्रापपात्रित इति पठित्वा राजबधादि दोषेणबान्धवैर्यस्य घटापवर्जनं कृतमिति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy