________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दावतत्त्वम् ।
विकृतम्। प्रकाशकारण उपपातकोति पठित्वा उपपातकै. युक्त इति विकृतम्।
अथ विभाज्याविभाज्ये। तत्र व्यासः । 'अनाश्रित्व पिद्रव्य स्वशत्याप्नोति यद्धनम्। दायादेभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत्। विद्याधनमाह कात्यायनः । 'उपन्यस्त तु यल्लब्ध विद्यया पणपूर्वकम्। विद्याधनन्तु तधिद्यात् विभागे म नियोजयेत्। शिष्यादाविज्यतः प्रभात सन्दिग्धप्रश्ननिर्णयात्। स्वज्ञानसंशनाहादाल्लब्ध प्राध्ययनात्तु यत्। विद्याधनन्तु तत् प्राहुविभागे न प्रयोजयेत्। शिल्पेध्वपि हि धर्मोऽयं मूल्याद यच्चाधिकं भवेत्। परं निरस्थ यल्लम विद्यया द्यूतपूर्वकम् । विद्याधनन्तु तद्दिद्यात् न विभाज्य वृहस्पतिः'। यदि भवान् भद्रमुपन्य स्थति तदा मवत एव मयैतद्दे यमिति पणितं यत्रोपन्यासं निस्तीर्य लभते तब विभाज्य शिष्यादध्यापितात् आविज्यत: यजमानाक्षिणया लवधनं न प्रतिग्रहलब्ध वेतनरूपत्वात्तस्य तथा यत् किञ्चिविद्याप्रवे निस्तोणेऽषणितं यदि कश्चित् परितोषाहदाति सथा यो ह्यस्मिन् शास्त्रार्थे अस्माकं संशयमपनयति तस्मै धनमिदं ददानीत्युपस्थितस्य संशयमापनीय यल्लब्ध वादिनोर्वा सन्देहे न्यायकरणार्थमागतयोः सम्यििनरूपणेन यल्लब्ध षष्ठां.. शादिकं तथा शास्त्रादिप्रकष्टज्ञानं सम्भाव्य यत्प्रतिग्रहादिना लब्ध तथा शास्त्रज्ञानविवादे अन्यत्रापि यत्र कुत्रचिदन्योन्यज्ञानविवादे निर्जित्य यल्लब्धम् । तथैकस्मिन् देये बहना. मुपप्लवे येन प्रहृष्टात् यलब्धम् । तथा शिल्पादिविद्यया चित्रकरसुवर्णकारादिभिर्यलब्धम्। तथा यतेनापि परं निर्जित्य यल्लब्ध तत् सर्वमविभाज्यमितः तस्माद यया कयाचिविद्यया लब्धमर्जकस्यैव तन्नेतरेषामिति । प्रदर्शनार्थन्तु
For Private and Personal Use Only