SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । कात्यायनेन विस्तारितमिति दायभागः । नारदः । 'कुटुम्ब' विभृयाद भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन् । विभृयादित्येकवचननिर्देशान बहवः यदि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्यय शरीरायासाभ्यां संवर्द्धयति तदा तहियार्जितधने तस्याधिकारः । अश्रुतो मूर्खः । कल्पतरू मिताक्षरा दीपकलिकासु । कात्यायनः । ' परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तथा लब्धं धनं यत्तु विद्यालब्धं तदुच्यते । अन्यतः पितृमातृकुलव्यतिरिक्तात् अत्र विशेषयति स एव 'नाविद्यानान्तु वैद्येन देयं विद्याधनात् कचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम्' । तवोच्चरितविद्यापदमुभाभ्यां सम्बध्यते तेन समविद्याधिकविद्यानां भागो न तु न्यूनविद्याविद्ययोः वैद्येन विदुषा पुनर्विशेषयति । 'कुले विनौतविद्यानां भ्रातृणां पितृतोऽपि वा । शौर्यप्राप्तन्तु यद्दित्तं विभाज्यं तद्दृहस्पतिः ' कुले मकुले पितामहपिढव्यादिभ्यः पितृत एव वा शिक्षितविद्यानां भ्रातॄणाम् । यद्यिाशप्राप्त धनं तद्दिभजनीयमिति कल्पतरु रत्नाकरौ पुनः कात्यायनः । 'इंप्रशन्चरोऽचेहरो वा पुत्रवित्तार्जनात् पिता' । पुत्रवित्तार्जनात् । कदभिहित! भावो द्रव्यवत् प्रकाशत इति न्यायात् पुत्रार्जितवित्तात् पितुशित्वं पितृधनानुपघातविषयं भ्रातृधनोपघातविषयश्च । अर्जकस्य तु इंशित्वं त्रातृधनोपघाते तु तेषामप्येकांशित्व' वक्ष्यमाणव्यासवचनात् पितुरईहरत्वन्तु पितृद्रव्योपघातादगुणवत्त्वादेति दायभागः । श्रनुपघाते पिता इंप्रशहर: अर्जकत्वात् । स्वयमपि प्रशहर: इतरेषामनंशित्व' भ्राटद्रव्योपघाते तु तस्याप्येकांश इति इंग्शाशियोर्भेदकथनम् । पुनः कात्यायनः । 'गोप्रचारख रथ्या च वस्त्रं यच्चायोजितम् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy