________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
१७५
प्रायोज्य न विभज्येत शिल्पार्थ न्तु वृहस्पतिः'। प्रायोज्यं यद् यस्य प्रयोजनाहं पुस्तकादि न तम्मर्खादिभिः सह पण्डितादिभिर्विभजनीयम् एवमेव दायभागमदनपारिजातादयः। याज्ञवल्काः। 'पितृभ्याञ्चैव यहत्तं तत्तस्यैव धनं भवेत्। पुत्रदुहितोयंदलङ्कारादि दत्तं तत्तस्यैवेति शूलपाण्यपाध्यायाः। नारदः 'शौर्यभार्याधने चोभे यच विद्या. धनं भवेत्। नौण्येतान्यविभाज्यानि प्रसादो यश्च पैटकः' । प्राप्तञ्च सह भार्ययेति भरद्वाजवचनात् भार्याप्राप्तिकाले लब्ध धनं भार्याधनमोहाहिकम् इत्यर्थः। चोभे इत्यत्र हित्वेति पाठ एतचिकं हित्वान्यहिभजेदित्यनुवर्तते अत एतान्यविभाज्यानौति। प्रसाददत्तस्य पौर्वापर्यपूर्वसंप्रदान. स्यैव तव्यम्। 'सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया। भाधौ प्रतिग्रहे क्रौते पूर्वा तु बलवत्तरा' इति याज्ञवल्कावचनात् । अत्र या बलवती सैव सिद्धतीत्यर्थः । तत्राप्याधिक्रियावामिनो यथेष्टविनियोगविरोधिका न तु स्वत्वध्वंसजनिति सा पूर्वा परा वा प्रतिग्रहरूपक्रियाभ्यां पूर्व. खामिस्वत्वध्वसोत्तरजाताभ्यां बलवतीभ्यां साध्यते अतएव रत्नाकरादितस्मृतिः। 'न्यासं कृत्वा परवाधिं कृत्वा वाधि करोति यः। विक्रयं वा क्रिया तव पश्चिमा बलवत्तरा' : न्यासं कृत्वाधिं करोति प्राधिं कृत्वा वा विक्रयं करोति विक्रयपदं स्वत्वध्वंसकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः । एवञ्च विक्रेटदात्रोमरणादिना आध्यनुहारे विक्रयदानाभ्यां तत्कर्तृतुल्यवत्व जननात्तत्र तत्केटप्रतिग्रहोटभ्यामाध्यधारः कार्य इति तवैवागमविवादे ताभ्यां तयोर्भोग एव व्यवस्थापनोयो नागमादेरिति। शवलिखितौ। 'न वास्तुविभागो नोदकपात्रालङ्कारोपयुक्त स्त्रीवाससामपां प्रचारः
For Private and Personal Use Only