SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम्। रथ्यानां विभागच' इति प्रजापतिरिति यस्मिन् वास्तुनि येन महोद्यानादिकं कृतमपरेणापि स्थानान्तरे तथाकतवेत्तदा येन यत् कृतं तत् तस्यैव अन्यत्रापि एवं साधारणधनार्जितेऽपि विशेषमाह व्यामः। 'साधारणं समाश्रित्य यकिञ्चिदाहमायुधम्। शौर्यादिनामोति धनं मातरस्तत्र भागिनः । तस्य भागहयं देयं शेषास्तु समभागिनः'। अत्र भातर इत्युपलक्षणं पिटव्यादयोऽपि बोदव्याः तस्यार्जकस्य साधा. रणोपधाते यस्य यावतोऽशस्याल्पस्य महता वोपघातस्तस्य तदनुसारेण भागकल्पना कार्येति दायभागः। न च स्थावरख समस्तस्य गोत्रसाधारणस्य च। नैकः कुर्यात् क्रयं दानं परस्परमतं विना। विभक्ता अविभक्ता वा सपिण्डा: स्थावरे समाः। एको छनोश: सर्वत्र दानाधमनविक्रये'। इति व्यासवचनाभ्यामकस्य दानबन्ध कविक्रयाधिकार इति वाचं यथेष्टविनियोगाईत्वरूपस्य स्वत्वस्य ट्रव्यान्तर इव प्रत्राप्यविशेघात् वचनच स्वामित्वेन दुईत्तपुरुषगोचरविक्रयादिना कुटुम्बविरोधादधर्मज्ञापनार्थनिषेधरूपं न तु विक्रयाद्यनिष्यत्त्वर्थमिति दायभाग: विभक्तानामपि यत्रांशविच्छेदो न जातस्तन्मध्यगत एवावतिष्ठते तेन तत्र साधारगा त्वमेव सवैकोऽनीशः पृथगभूतेषु खतन्त्रकतस्य सिदिरेवेति विवादचिन्तामणिः । वस्तुतस्तु विभक्तेषु अनुज्ञाग्रहणं विभक्ताविभक्तीसोमादिसंशयव्युदासाय ग्रामसामन्ताद्यनुमतिग्रहणवत्तदुक्तं मिताक्षरायाम्। 'स्वग्रामन्नातिसामन्तदायादानुमतेन च। हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी' इति दायादा दौहित्रादयः। प्रातः पृथगुपादानात् हिरण्योदकदानेनेति । 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुजया' इति स्थावरस्य केवल विक्रयप्रतिषेधात् एवं भूमि यः प्रतिग्राति यश्च भूमि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy