________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्वम्।
वचनं हादश्यकादशौमित्रा परतोऽपि न वईते। गहिभियतिभिश्चैव सैवोपोथा सदा तिथिः'। एतदहिस्मृशि विस्मृशि च सम्भवत्यविशेषात्।
अथ दशमीविवेकादशी। सा च हेधा। पूर्वाहे दशम्या उत्तराहे हादश्वा च युता दशम्यनिर्मला चेति ततोभयीं पूर्वत दशमीयुतामनुपोष्ण हादशोयुतामेकादर्शी उत्तरत शहां हादयीमुपवसेत् । 'एकादशौसुपवसेवादशौमथवा पुनः। विमित्रां वापि कुर्वीत न दशम्यायुतां कचित्' इति वचनाइक्ष्यमाणवचनजाता। उत्तरपक्षे विशेषोऽपि वक्ष्यते । यत्तु यानि दशमी विद्या निन्दाबोधकवचनजातानि तानि उभयतो वेधे दृष्टव्यानि। दशमौमानवेधे तु सैवोपोथा। 'एकादशी न लभ्येत सकला हादशी भवेत्। उपोथा दशमोविद्या ऋषिरहालकोऽब्रवीत्' इति ऋष्यशृङ्गमतेः। क्षये पूर्वान्तु कारयेदिति विश्वरूपनिबन्धाच । न हादश्युपवासः प्रमाणाभावात्। 'एकादशीमुपवसेवादशोमथवा पुनः'। इत्वस्त्र भोजराजाधलिखितत्वेनामूलकत्वादिति वईमानोपाध्यायः वाचस्पतिमित्रमतं तव। तदुपजीव्यहरिनाथोपाध्यायेन महा. जनपरिग्रहीतत्वेन तहचनस्याभिधानात्। न हि भोजराजाद्यलिखितमेवाप्रमाणं रामायणादेस्तथात्वापत्तेः। न हि दशमौविहेति वचनं भोजराजलिखितम् । तस्माबानादेशीय. संग्रहकारलिखितवचनसंवादादेव प्रामाण्यपरिग्रहः। इति उपोथा दशमौविवेत्यस्य विषय उदयपूर्ववेधो वक्ष्यते न वा नानासंग्रहधतनानावचनान्यनादृत्य संग्रहकर्तर्विखरूपस्य वाक्याह्यवस्थायुक्ता। तथाच समयप्रदौपे श्रीदत्तोपाध्याया: यदि तु 'एकादशीमुपवसेवादशीमथवा पुनः। विमित्रां वा प्रकुर्वीत न दशम्या युतां कचित्' इति गौड़ीयवचनं प्रमाणं
For Private and Personal Use Only